________________
उपसम्पद्वारम् ॥
सन्दिष्टो गुरुणाऽनुज्ञातः सन्दिष्टस्य गुरुणैव ज्ञापितस्य पार्श्व स्वगच्छेऽन्यगच्छे वा सम्पद्यते उपसम्पदमादत्ते इत्यायो भङ्गः १ एवं सन्दिष्टोऽसन्दिष्टस्य २ असन्दिष्टः सन्दिष्टस्य ३ असन्दिष्टोऽसन्दिष्टस्य ४ तत्र असन्दिष्टः सन्दिष्टस्येति यथामुऽकाचार्यपाचँ उपसम्पद् ग्राह्या परं नाधुनेति, एवं चत्वारो भङ्गाः ॥ ७०१ ॥ वर्तनादीनि व्याख्याति 'अथि' अथिरस्स पुबगहियस्स, वत्तणाजइह थिरीकरणं । तस्सेव पएसंतरणटुस्सऽणुसंधणा घडणा ॥७०२॥
प्राग्गृहीतस्य सूत्रादेरस्थिरस्य सतो यत् स्थिरीकरणं गुणनं क्रियते सा वर्तना १ तस्यैव प्रदेशान्तरनष्टस्य किञ्चिद्विस्मृतस्याऽनु पश्चाद् घटना मेलना संधना ॥ ७०२ ॥ 'गह' गहणं तप्पढमतया, सुत्ते अत्थे य तदुभए चेव । अत्थग्गहणमि पायं, एस विही होइ णायवो॥७०३॥ | ____ तत् प्रथमतया सूत्राद्यादानं ग्रहणं । तत्र' अत्थ०' प्रायोग्रहणात्सूत्रग्रहणेऽपि कश्चिद् भूमिप्रमार्जनादिविधिः स्यात् ।।७०३॥ अत्र ज्ञानोपसम्पदि वाच्यद्वारगाथा ' मज' मजणणिसेज्जअक्खा, कितिकमुस्सग्ग वंदणं जेटे । भासंतो होई जेट्ठो, नो परियाएण तो वन्दे॥७०४॥ ___ मार्जनं १ निषिद्या २ अक्षाः ३ कृतिकर्म ४ उत्सर्गः ५ वन्दनं ज्येष्ठे ६ ज्येष्ठश्चात्र भाषमाणो ज्ञेयो न तु पर्यायेण ततो वन्दते ७॥७०४ ।। क्रमेणाह 'ठाणं.' ठाणंपमज्जिऊणं, दोण्णि निसिज्जाउ होंति कायवा। एगा गुरुणो भणिया, वितिया पुण होंति अक्खाणं ॥
Jain Education in
all
For Private & Personal Use Only
I
www.jainelibrary.org