________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥१२९॥
Jain Education Inte
आवस्सयंमि जुत्तो, नियमणिसिद्धोत्ति होइ नायो । अहवाऽवि णिसिद्धप्पा, णियमा आवस्सए जुत्तो १२२ आवश्यके मूलोत्तरगुणानुष्ठानरूपे युक्तो नियमेन निश्चयेन पापान्निषिद्ध इति ॥ १२२ ॥ द्वा० ४-५, 'आ , आपुच्छणा उकज्जे, पुवनिसिद्धेण होइ पडिपुच्छा । पुवगहिएण छंदण, णिमंतणा होअगहिएणं ॥ ६९८ ॥
कार्ये सति करोमीति गुरुपार्श्वे आपृच्छना, द्वा० ६ । पूर्वनिषिद्धेन कुतोऽपि हेतोस्तत्कर्त्तुकामेन प्रतिपृच्छा द्वा० ७ । पूर्वगृहीतेन भक्तादिना अन्यर्षीणां इच्छाकारेणेदं भक्तादि गृह्यतामिति छन्दना, द्वा८ । अगृहीतेन भक्तादिना भवत्कृते भक्ताद्यानयामीति निमन्त्रणा द्वा० ९ ।। ६९८ ।। ' उब
उवसंपया य तिविहा, णाणे तह दंसणे चरिते य। दंसणणाणे तिविहा, दुविहा य चरित्तअट्टाए । ६९९ ॥
उपसम्पद् अन्यगच्छाद्याश्रयणं, त्रिविधा दर्शनज्ञानयोरुपसम्पद्, द्विविधा चारित्रार्थाय ॥ ६९९ ॥ तत्र ज्ञाने ' वत्त ' वत्तणा संधणा चेव, गहणं सुत्तत्थतदुभए । वेचावच्चे खमणे, काले आवकहाइ य ।। ७०० ॥
वर्त्तना १ संघना २ ग्रहणं ३ एतत्रयं प्रत्येकं सूत्रेऽर्थे तदुभये सूत्रार्थरूपे एवं नवभेदाः, एवं दर्शनेऽपि दर्शनप्रभावकशास्त्रविषया ९ भेदाः, चारित्रे तु द्विधा वैयावृत्यविषया क्षपणं तपस्तद्विषया च, एकैका कालतो यावत्कथिका चशब्दादित्वरा च स्यात् || ७०० || सामान्येनोक्त्वा विशेषेणाह - 'संदि '
संदिट्ठो संदिट्ठस्स, चेव संपज्जई उ एमाई । चउभंगो एत्थं पुण, पढमो भंगो हवइ सुद्धो ॥ ७०१ ॥
For Private & Personal Use Only
आपृच्छनादि
द्वाराणि ॥
॥ १२९ ॥
www.jainelibrary.org