________________
Jain Education Int
सेयं ठाणं च जदा, चेतेति तया निसीहिया होइ। जम्हा तदा निसेहो, निसेहमइया च सा जेणं ॥ ६९७॥ शय्यां स्थानं च । यत्र चेतयतेऽनुभाव्यतया वेत्ति, 'तहिं', अथ नैषेधिकीनिरुक्तिः, यस्मात्तत्रातिचारेभ्यो निषिद्धो वर्तते, ' ते ' ॥ ६९६ ॥ पाठान्तरं ' सेज्जं ' अथ भाष्यं ' आव '
आवस्सियं च णितो,जं च अईतो निसीहियं कुणइ । सेज्जाणिसीहियाए, णिसीहियाअभिमुहो होइ । १२०
' आवस्सि० जं च अ० ' एतत्पादद्वयं व्याख्यातं । उपलक्षणत्वाद् ' वंजणमे० ' इति तृतीयपादोऽपि, अथ ' अत्थो पुण० ' इति स्पष्टयति । ' सेज्जा ० ' शय्या वसतिः सैव नैषेधिकी, कस्मात् ? निषिद्ध्यते प्रविशद्भिर्बहिः संयतातिचारा इति नैषेधिकी, तस्यां आगमनं प्रति नैषेधिक्याऽभिमुखोऽस्मि । नैषेधिकी पापव्यापारनिषिद्धात्मनो देहस्तयाऽतः साधुभिः संवृतैर्भाव्यमिति संज्ञां करोति, ततोऽवश्यं कर्त्तव्य भावित्वान्नैषेधिक्यप्यावश्यकीत्येकार्थता | चूर्णिव्याख्या त्वेवं ' आव ' ' जं च ' तत्रानं हेतुः 'सेजा' यन्निर्गच्छन्नावश्यि की तिसंज्ञया गमनस्यावश्यकत्वात् शय्यानैषेधिक्यां वसति निषेधेऽभिमुखोऽस्मि, भवद्भिचिन्ता कार्येति गुरुनिवेदनं विनयप्रयोगादि च, आयांस्तु 'निसीहियं' इत्यादि विराधनानिषेधरूपनैषेधिकी संज्ञया युष्मभ्य|मभिमुखोऽस्मि मा सागारिकान्त्या क्षुभ्यमिति, एवमपि गुरुनिवेदना दिप्रयोजन क्यादेकार्थता ॥१२०॥ उक्तमेवार्थमाह 'जो हो' जो होइ निसिद्धप्पा, निसीहिया तस्स भावओ होइ । अणिसिद्धस्स निसीहिय, केवलमेत्तं हवइ सद्दो ॥१२१ पापे निषिद्धात्मा ।। १२१ ॥ ' आव
For Private & Personal Use Only
आवश्यिकीनैषे
धिक्यौ ॥
www.jainelibrary.org