________________
आवश्यक - आवस्सियं च र्णितो, जं च अहंतो निसीहियं कुणइ । एयं इच्छं नाउं, गणिवर ! तुब्भंतिए णिउणं ॥ निर्युक्ति'णितो ' निर्यान् साधुः ' अइन्तो ' आयन हे गणिवर ! गणिर्द्वादशाङ्गाध्येता तस्मिन् वर श्रेष्ठ एतदिच्छामि ज्ञातुं तवान्तिके ।। ६९२ ।। गुरुराह-' आव
दीपिका ||
,,
आवस्त्रियं च णितो, जं च अहंतो णिसीहियं कुणइ । वंजणमेयं तु दुहा, अत्थो पुण होइ सो चेव ॥ ६९३ ॥
॥१२८॥
Jain Education Inter
व्यञ्जनं शब्दरूपमेतद् द्विधा वर्तते, अर्थों द्वयोरपि स एव । यतः संयमेऽवश्यंक्रियाssवश्यिकी, अतिचारेभ्यो निषिद्धात्मनः क्रिया नैषेधिकी ॥। ६९३ ॥ तत्र ' एग "
एगग्गस्स पसंतस्स न होंति इरियाइया गुणा होंति । गंतव्वमवस्सं कारणंमि आवस्सिया होइ ॥ ६९४ ॥
एकाग्रस्य, ईर्ष्या गमनं, आदितः आत्मसंयमविराधनादयो दोषास्तिष्ठतो न स्युः, गुणाः स्वाध्यायाध्ययनादयः स्युः । तथापि ' गंतव्व॰ ' कारणे ग्लानादेः, ततः ' आव० ' ।। ६९४ ।। ' आव० ' आवस्सिया उ आवस्सएहिं, सब्बेहिं जुत्तजोगिस्स । मणवयकायगुत्तिंदियस्य आवस्सिया होइ ॥ ६९५॥
आवश्यकी आवश्यकैः प्रतिक्रमणादिभिः सर्वैर्युक्त योगिनः स्थानस्थस्यापि स्यात्, युक्ता योगा मनोवाक्कायव्यापारा यस्य तस्य, कारणे गमनकालेऽपि गुप्तमनोवाक्कायेन्द्रियस्यावश्यि० ॥। ६९५ ।। ' सेअं ' ' सेजं ' सेज्जं ठाणं च जहिं, चेएइ तहिं निसीहिया होइ। जम्हा तत्थ निसिद्धो, तेणं तु निसीहिया होई ॥। ६९६ ॥
For Private & Personal Use Only
आवश्यि
कीनैषे
धिक्यौ ॥
॥१२८॥
www.jainelibrary.org