________________
Jain Education Intell
कत्ति कडं मे पावं, डत्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयत्रखरत्थो समासेणं ॥ ६८८ ॥ 'मी 'तिवर्णो मृदु मार्दवत्वे वर्त्तते, मृदुत्वं कायनम्रता । मृदोर्भावः कर्म वा मार्दवं तस्य भावो मार्दवत्वं भावनम्रता | 'छे'ति दोषाणां छादने वारणे 'मी'ति 'मेराए' मर्यादायां स्थितः, 'दु' इत्यात्मानं जुगुप्से 'क' इति मया पापं कृतं 'ड' इति तत्पापमुपशमेन डेपयामि क्षिपामि । एषां सैद्धान्तिकशब्दानां निष्पत्तिर्वर्णलोपागमाभ्यासविरुद्वैव यथा पुरि शेते पुरुषः, मह्यां शेते महिषः इत्यादिवत् ।। ६८७-८८ ।। द्वा० २ ' कप्पा '
पाकप्पे परिणिट्टियस, ठाणेसु पंचसु ठियस्स । संजमतवड्डगस्स उ, अविकप्पेणं तहाकारो ॥ ६८९ ॥
कल्पाकल्पे आचारानाचारे 'परि०' ज्ञाननिष्ठां गतस्य, स्थानेषु पञ्चमहाव्रतेषु संयमतपआढ्यस्याविकल्पेन निश्चयेन तथाकारस्तथेति शब्दः कार्यः ॥ ६८९ ॥ केत्याह - ' वाय '
वाणपणा, उसे सुत्तअत्थकहणाए । अवितहमेयंति तहा, पडिसुणणाए तहक्कारो ॥ ६९०॥
वाचना सूत्रदानं तत्प्रतिश्रवणे १ उपदेशे सामान्यव्याख्याने २ सूत्रार्थे ३ तथा गुरूक्तकार्यप्रतिश्रवणे ४ चाऽवितथमेदिति तथाकारः ।। ६९० ।। ' जस्स '
जस्स य इच्छाकारो, मिच्छाकारो य परिचिया दोऽवि । तइओ य तहकारो, न दुल्लभा सोग्गई तस्स ॥ इच्छाकारो मिथ्या दुष्कृतं चैते द्वे परिचिते ॥ ६९९ ॥ द्वा० ३ 'आव
"
For Private & Personal Use Only
तथाकारद्वारम् ॥
www.jainelibrary.org