SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ मिच्छा आवश्यक- नियुक्ति- दीपिका॥ लाभ एव ॥ ६८२ ॥ उक्तः इच्छाकारः द्वार १। 'संज' संजमजोए अब्भुट्टियस्स, किंचि वितहमायरियं । मिच्छा एतंति वियाणिऊण मिच्छत्ति कायवं।६८३|| संयमयोगे समितिगुप्तिरूपे वितथं विपरीतमाचरितं, मिथ्याऽलीकमेतन्मयाकृतमिति ज्ञात्वा 'मिच्छा' मिथ्यादुःकृतमिति कार द्वारम् ॥ ॥१२७॥ जइ य पडिक्कमियत्वं, अवस्स काऊण पावयं कम्म। तं चेव न कायवं, तो होइ पए पडिकतो ॥६८४॥ ___ यदि वा पापकर्म कृत्वा अवश्यं प्रतिक्रान्तव्यं मिथ्यादुःकृतं देयं पुनस्तन्न कर्त्तव्यमेव ततः पदे उत्सर्गपदे । ६८४ । 'जं दु' Ni जं दुक्कडंति मिच्छा, तं भुजो कारणं अतो। तिविहेण पडिक्कतो, तस्स खलु दुक्कडं मिच्छा ॥६८५॥ यदुःकृतमाश्रित्य मिथ्यादुःकृतं दत्तं तद्भूयो दुःकृतकारणमपूरयन्नकुर्वन् त्रिविधेन प्रतिक्रान्तः स्यात् । तस्य दुःकृतं मिथ्या ॥ ६८५ ॥'जं दु' जं दुक्कडंति मिच्छा, तं चेव निसेवए पुणो पावं । पञ्चक्खमुसाबाई, मायानियडीपसंगो य ॥ ६८६ ॥ यदुःकृतमाश्रित्य मिथ्यादुःकृतं दत्तं तच्चैव पापं पुनर्निषेवते सेवते, तस्य माया निकृतिर्लोककृतो निकारस्तिरस्कारः पुनः पुनः कृतिप्रसङ्गश्च स्यात् । ६८६ ॥ 'मित्ति' 'कत्ति' मित्ति मिउमद्दवत्ते, छत्ति य दोसाण छायणे होइ।मित्ति य मेराएँ, ठिओ दुत्ति दुगुंछामि अप्पाणं ॥ ॥१२७॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy