________________
| पउमुत्तरे महाँहरि विजए रायो तहेव बंभे अ। ओसप्पिणी इमीसे, पिउनामा चक्कवठ्ठीणं ॥४०॥ || सर्ववासु। व्रतपर्यायस्तेषां प्रथमानुयोगाद् ज्ञेयः ॥ ४०० ।। ' अडे'
देवबलदेवअट्टेव गया मोक्खं, सुभुमो बंभो असत्तमि पुढविं। मघवं सणंकुमारो, सणंकुमारं गया कप्पं ॥४०१॥ |
| वर्णप्रमाण
गोत्राणि। त्रिकालगोचरसूत्रज्ञप्त्यै गता इति, एवं सर्वत्र कालविपर्ययो ज्ञेयोऽन्यथा गमिष्यन्तीति स्यात् । यथा श्रीऋषभेन भरतपृच्छयोक्तं तथा सर्वचतुर्विंशत्यां प्रथमोऽर्हन् प्रथमचक्रिपृष्ट एवं वदति, तथा सूत्रं यथा वर्तमानकाले भण्यते तथा भविष्यत्कालातीतकालयोरपि पठ्यते, तेन कालपरावा पठ्यमानां तथावस्थानां सूत्राणां त्रिकालगोचरता ज्ञेया । यद्वा श्रीऋषभेन गमिष्यन्तीत्युक्तं परं श्रीभद्राबाहुनाऽतीतकाल उक्तः एवमग्रेऽपि ज्ञेयम्।। ४०१ ॥ · वण्णे, पढ' वण्णेण वासुदेवा, सवे नीला बला य सुक्किलया। एएसि देहमाणं, वुच्छामि अहाणुपुवीए ॥४०२॥ | पढमो धणूणसीई सत्तैरि सट्ठी पण पणयालो । अउणत्तीसं च ध" , छवीसां सोलर्स दसेवं ॥४०३॥ । प्रथमो बली वासुदेवश्च, एवं शेषवलहरीणामपि ॥ ४०२-३॥ 'बल' M बलदेववासुदेवा, अट्टेव हवति गोयमसगुत्ता। नारायणपउमा पुण, कासवगुत्ता मुणेअव्वा ॥४०४॥
गोतमेन समानं गोत्रं येषां ते गोतमसगोत्राः ।। ४०४ ॥ 'चउ'
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org