________________
आवश्यक
नियुक्ति
दीपिका ॥
॥ ७९ ॥
Jain Education Interna
५०० | ४५० | ४२ धनुरर्द्धं च । चतुर्थे ' इगया० ' एकचत्वारिंशत् ४१ अर्द्ध च पञ्चमे ४० ॥ ३९२ ॥ ' पण, कास, चउ, पंचा
पणतीस तीस पुण अठावीस य वीसई धणूणि । पण्णरलं बारसेवयै अपच्छिमो सत्त य धर्णाणि ॥ ३९३ कासवगुत्ता सवे, चउदसरयणाहिवा समक्खाया। देविंदवंदिएहिं जिणेहिं जिअरागदोसेहिं ॥ ३९४ ॥ चउरीसीई बावर्त्तरी अ पुण्वाण सयसहस्साइं । पंचै य तिष्णि अ एंगं च सयसहस्सा उ वासाणं ॥ ३९५॥ पंचाणउइ सहस्सा चउरॉसीई अ अट्टमे सट्ठी । तीसां य दसैँ य तिपि अ, अपच्छिमे सत्तवाससय ॥३९६ इति भूमे ६० सहस्र०, ३०, १०, ३ वर्षसहस्र०, अपश्चिमे ब्रह्मदत्ते सप्तवर्षशतान्यायुः || ३९३ -६ ॥ 'जम्म' जम्मण विणीअं उज्झां सावत्थी पंच हत्थिणपुरंमिं । वाणारेसि कंपिल्ले, रायगिहे चेत्र कंपिल्ले ॥३९७॥ जन्मभूमिः विनीता || ३९७ ॥ ' सुमं ' ' सुमंगली जसवंई भद्दाँ सहदेवि अइरे सिंरि देवी । तार जालां मेरी य, वप्पगी तह य चूलेंगी अ ॥ ३९८ ॥ उसमे सुमितविज समुद्दविजएं अ अस्ससेणे अ । तह वीसंसेण सूरे सुदंसणे कत्तविरिए अ ॥ ३९९॥
सुमित्रविजयः २ समुद्रविजयः विजयो वा ३ 'सूर'त्ति सूरः ' कत्तविरिए 'त्ति आर्यत्वात् कृतवीर्य इति ॥ ३९८-९९ ॥ ' पउ '
उस
'
For Private & Personal Use Only
सर्वचक्रि
शरीर
प्रमाणायु
जन्मभूमि
पितृमातृ
नामानि ।
11 18 11
www.jainelibrary.org