________________
जातिमरणश्च प्रभुरप्रतिपतितैत्रिभि नैस्तेभ्यो युग्मिमनुजेभ्योऽभ्यधिकः कान्त्या बुद्धथा च, द्वारं ४ । १९३ । 'पढ' । श्रीऋषभ| पढमो अकालमच्चू, तईि तालफलेण दारओ पहओ। कण्णा य कुलगरेणं, सिढे गहिआ उसहपत्ती॥ विवाहाप___ कोऽपि बालः प्रथमोऽकालमृत्युर्जातस्तत्र तालफलेन दारकः प्रहतः, युग्मिभिः शिष्टे उक्ते नाभिना ऋषभपत्नी भवित्रीति । त्यद्वारे॥ गृहीता । १९४ । 'भोग' भोगसमत्थं नाउं, वरकम्मं तस्स कासि देविंदो। दुण्हं वरमहिलाणं, वहुकम्मं कासि देवीओ ॥१९५॥ ___ वधूकर्म देव्योऽकार्युः, विवाहद्वारं ५ । १९५ । 'छप्पु' । छप्पुवसयसहस्सा, पुविं जायस्स जिणवरिंदस्स । तो भरहबंभिसुंदरिबाहुबली चेव जायाई ॥१९६॥ ___ भरतबाम्यौ बाहुपीठौ, महापीठसुबाहू तु सुन्दरी बाहुबली ॥ १९६ ॥ मूलभाष्यं 'देवी'' अउ' देवी सुमंगलाए, भरहो बंभीय मिहुणयं जायं । देवीइ सुनंदाए, बाहुबली सुंदरी चेव ॥ ४ ॥ अउणापण्णं जुअले, पुत्ताण सुमंगला पुणो पसवे। नीईणमइक्कमणे, निवेअणं उसभसामिस्स ॥१९७॥ ___ एकोनपञ्चाशत्पुत्रयुगलानि सुमङ्गला प्रसूता, अपत्यद्वारं ६, नीतीनामतिक्रमणे लोकैः ऋषभस्वामिनो निवेदनं कृतं, । १९७। ततः 'राया' राया करेइ दंडं, सिढे तेविंति अम्हवि स होउ।मगह य कुलगरं सो अ, बेइ उसभो य भे राया॥१९८॥
www.nolibrary.org
For Private & Personal Use Only
Jain Education intelle!