SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ बावश्यक- काच देवाः सारं आहारं स्थापयन्ति । १८९ । 'सक्को' श्रीऋषभनियुक्ति || सक्को वंसट्ठवणे, इक्खु अगू तेण हुँति इक्खागा। जं च जहा जंमि, वए जोगं कासी य तं सव्वं ॥ | वंशनामदीपिका ॥ अतीतवर्तमानैष्यतां आधाहतां वंशस्थापनादि हरेर्जीतं इति कृत्वा शक्रो वंशस्थापने प्रस्तुते इक्षुयष्टिहस्त आगतो वृद्धिजातिअर्हदृष्टिं इक्षौ दृष्ट्वोचे प्रभो ! किं इक्षु अकु भक्षयसि ? अकु भक्षणे इति, ततोऽर्हन् करं प्रासारीत् । हरिरिक्ष्वाकुवंशमस्थाप स्मरणयत् । तदान्येऽपि क्षत्रिया इक्षु भुञ्जते, तेन भवन्तीक्ष्वाकाः । प्रभोश्च पूर्वजाः काश्यमिक्षुरसं पीतवन्तस्ततः काश्यपगोत्रं । द्वाराणि ॥ इक्षवश्च तदा पानीयवल्लीवद्रसं गलन्ति स्म । 'जंच' यस्मिन् वयसि यद्योग्यं तदकार्षांत शक्रः। पश्चाद्धं पाठान्तरं 'तालफलाहयभगिणी होहि पत्तीति सारवणा' प्रभोर्देशोनवर्षे ताडफलाहतयुग्मिनी (युग्मिभगिनी ) नन्दानाम्नी ऋषभपत्नी भवित्रीति ' सारवणा ' संगोपना नाभिना कृता, गतं वंशनामद्वारम् २ । १९० । ' अह' अह वड्डइ सो भयवं, दियलोयचुओ अणोवमसिरीओ।देवगणसंपरिवुडो, नंदाइ सुमंगला सहिओ॥ देवलोकश्युतोऽनुपमश्रीः । १९१ । 'असि' असिअसिरओ सुनयणो, बिंबुट्ठो धवलदंतपंतीओ । वरपउमगब्भगोरो, फुल्लुप्पलगंधनीसासो॥ ___ असितशिरोजः, बिम्बं पक्कगोल्हाफलं तत्समौष्ठः, वृद्धिद्वारं ३ । १९२ । ' जाइ' जाइस्सरो अभयवं, अप्परिवडिएहि तिहि उ नाणेहिं । कंतीहि यबुद्धीहि य, अब्भहिओ तेहि मणुएहिं Jain Education Intero For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy