SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्त दीपिका ॥ ॥ ५६ ॥ Jain Education Interna राजा दण्डं करोति इत्यर्हता शिष्टे उक्ते ते ब्रुवन्ति अस्माकमपि स राजा भवत्वित्यादौ वर्तमानकालः सर्वावसप्पिणीषु प्रायोऽसौ न्याय इतिज्ञप्त्यै, अर्हन्नाह - मार्गयत नाभिकुलकरं । स नाभिर्ब्रूते 'मे' भवतां ऋषभो राजा । १९८ । ' आभो ' आभोएडं सक्को, उवागओ तस्स कुणइ अभिसेअं । मउडाइअलंकारं, नरिंदजोग्गं च से कुणइ आसनकम्पात् आभोग्य उपयोगाद् ज्ञात्वा शक्र उपागतो नरेन्द्रयोग्यं 'से' तस्य मुकुटाद्यलङ्कारं करोति । १९९ । 'भिसि ' भिसिणीपत्तेहिअरे, उदयं घित्तुं छुहंति पाएसु । साहु विणीआ पुरिसा, विणीअनयरी अह निविट्ठा ॥ इतरे युग्मिन: बिसिनी पद्मिनी तत्पत्रैरुदकं गृहीत्वा प्रभुमलङ्कृतं वीक्ष्य कथमत्राम्भः क्षिप्यते इति ध्यात्वा पादयोः 'छुहन्ति ' क्षिपन्ति । ततः इन्द्र आह साधु विनीताः पुरुषाः, धनदेन विनीता नवयोजनविस्तृता द्वादश दीर्घा नगरी निविष्टा निवेशितेत्यर्थः। ततो दूरस्था नरास्तदासन्ननरानाहुस्ते कुशला इति कालेन सा कोशलाऽभूत् । अभिषेकद्वारं ७ | २०० | 'आस' आसा हत्थी गावो गहिआई रज्जसंगहनिमित्तं । घित्तूण एवमाई, चउन्विहं संगहं कुणइ ॥ २०९ ॥ अश्वा हस्तिनः गाः एवमादिचतुष्पदजातिं गृहीत्वा ततो वक्ष्यमाणं चतुर्विधं सङ्ग्रहं करोति । २०१ । ' उग्गा उग्गा १ भोगा २ रायण्ण ३, खत्तिआ ४ संगहो भवे चउहा । आरक्खि ९ गुरु २ वयंसा ३, सेसा जे खत्तिआ ४ ते उ ॥ २०२ ॥ , For Private & Personal Use Only अभिषेकराज्यसंग्र हद्वारे ॥ ॥ ५६ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy