SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ द्वारगाथा|चतुष्कं॥ उग्रा आरक्षका उग्रदण्डकत्वात , भोगा 'गुर्वि' ति गुरुस्थानीया अपराधानुसारिनीत्यादिकथनात् , राजन्या वयस्या समानवयसः, शेषा उक्तेभ्योऽन्ये क्षत्रियाश्चतुर्दैवं सङ्ग्रहः, द्वारं ८ । २०२ । पुनरिगाथाचतुष्कं आह-आहा' आहारे १ सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ५। लेहे ६ गणिए ७ अरूवे ८ अ, लक्खणे ९ माण १० पोअए ११ ॥ २०३ ॥ आहारः १ शिल्पानि २ कर्म ३ ममता ४ विभषणा ५ लेखः ६ गणितं ७रूपं ८ लक्षणं ९ मानं येन वस्तु मीयते | १० 'पोअए' प्रोतनं पोतः प्रवहणं वा ११ । २०३ । 'वव' ववहारे १२ नीइ १३ जुद्धे १४ अ, ईसत्थे १५ अ उवासणा १६ । तिगिच्छा १७ अत्थसत्थे १८ अ, बंधे १९ घाए २० अ मारणा २१ ॥ २०४ ॥ ___ व्यवहारः १२ नीतिः १३ युद्ध १४ इषुशास्त्रं १५ उपासना १६ तिगिच्छा १७ अर्थशास्त्रं १८ बन्धः १९ | घातस्ताडना २०-२१ । २०४ । 'जण्णू' जण्णू २२ सव २३ समवाए २४, मङ्गले २५ कोउगे २६ इअ । वत्थे २७ गंधे २८ अ मल्ले २९ अ, अलंकारे ३० तहेव य ॥ २०५॥ Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy