SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ ५७ ॥ Jain Education Interna यज्ञः २२ उत्सवः २३ समवायः २४ मङ्गलानि २५ कौतुकानि २६ वस्त्राणि २७ गन्धाः २८ माल्यानि २९ अलङ्कारः ३० | २०५ । ' चोलो ' चोलो ३१ वण ३२ विवाहे ३३ अ, दत्तिआ ३४ मडयपूअणा ३५ । झावणा ३६ शुभ ३७ सद्दे ३८ अ, छेलावणय ३९ पुच्छणा ४० ॥ २०६ ॥ चूला ३१ उपनयनं ३२ विवाहः ३३ दत्तिः ३४ मृतकपूजना ३५ ध्यापना ३६ स्तूपः ३७ शब्दः ३८ खेलापनं ३९ पृच्छना ४० एतानि श्री ऋषभादिकाले प्रवृतानि । २०६ । एषां चत्वारिंशद्वराणां व्याख्यार्थ मूलभाष्यं - ' आसी ' आसी अ कंदहारा, मूलहारा य पत्तहारा य । पुप्फफलभोइणोऽवि अ, जइआ किर कुलगरो उसभो ॥ आसी अ इक्खुभोई, इक्खागा तेण खत्तिआ हुंति । सणसत्तरसं घण्णं, आमं ओमं च भुंजीआ ॥ आसन् इक्षुभोजिनस्तेनैक्ष्वाकाः, शणः सप्तदशो यस्य तद्धान्यं शालि १ यव २ व्रीहि ४ कोद्रव ५ तिल ६ गोधूम ७ लक ८ मुद्र ९ मा १० चवल ११ चणक १२ तुबरी १३ मसूर १४ कुलत्थ १५ निष्पाव १६ शण इति । आमं अपक्वं ओमं न्यूनं च भुक्तवन्तः । ५-६ । ' ओमं ' ओमपाहारंता, अजीरमाणंमि ते जिणमुविंति । हत्थेहिं घंसिऊणंमि, आहारेहत्ति ते भणिआ ॥७॥ स्तोकं आहारन्तः कालदोषादजीर्यमाणे ते जिनं उपायान्ति, हस्तेन त्वचमपनीयाहारयतेति जिनेन भणिताः । ७ । 'आसी' For Private & Personal Use Only. आहार द्वारम् ॥ ॥ ५७ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy