SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ २९ ॥ Jain Education Inter तेऽतः शेषा ऋद्धयोप्युच्यन्ते ॥ ६८ ॥ ' आमो ' ' चार ' आमोसहि विप्पोसहि, खेलोसहि जलमोसही चेव । संभिन्नसोउज्जुमइ, सव्वोवसहि चेव बोद्धवो ॥ ६९ ॥ चारणआसीविस, केवलीय मणनाणिणो य पुव्त्रधरा । अरहंत चक्कवट्टी, बलदेवा वासुदेवाय 11 10 11 आमशः स्पर्श एवौषधिर्यस्याऽसौ स्पर्शादेव रोगच्छित् । एवं विप्रुड् विष्टा, खेलः श्लेष्मा, जल्लो मलः, मोडलाक्षणिकः, सुगन्धास्युः, भिन्नश्रोता सर्वाऽङ्गैः श्रोता १ चक्रिसैन्यसर्वध्वनीनां व्यक्ता श्रोता वा २, संभिन्नानि श्रोतांसि यस्य वा एकैकाक्षेण सर्वाक्षविषयग्राही ३ अक्ष्णा श्रोता श्रुत्या दृष्टेत्यादि वा । ऋजुमतिर्मनोज्ञा निभेदोऽग्रे वक्ष्यते, सर्व मूत्रकेशादि औषधिर्यस्य स सर्वौषधिः ।। ६९ ।। जङ्घाविद्याचारणौ, तत्राद्यस्तपःशक्त्याऽभ्रवातमहिकाऽवश्याय हिमाद्युपरि तेषां मनागपि प्रतिघातमकुर्वन् चलति एवं ससूर्यांशुलूतातन्त्वादीन्निश्रित्यै केनोत्पातेन रुचकद्वीपं याति, आयांस्त्वाद्येन नन्दीश्वरं द्वितीयेन स्थानं, ऊर्ध्वं त्वेकेन मेरुशीर्ष पांडुकवनम् आयांस्त्वाद्येन नन्दनवनं द्वितीयेन स्थानं, द्वितीयस्तु विद्याशक्त्याऽऽद्येन मानुषाद्रिं, द्वितीयेन नन्दीश्वरं यावत्, अग्रतः शक्त्यभावात्, आयांस्त्यैकेनैव स्थानं, एवमूर्ध्वमपि व्यत्ययः आस्यो- दंष्ट्रास्तासु विषयं येषां ते आसीविषा द्विधा जात्या कर्मणा च तत्र जात्यां वृश्विकमेकाऽहिमर्त्या उत्कृष्टं विषेण क्रमादर्धभरतभरतजंबूद्वीपनृक्षेत्र मानाङ्गव्याप्तिशक्तयः, For Private & Personal Use Only ऋद्धयः ॥ ॥ २९ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy