SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter कर्मणा तु नृतिर्यचस्तपसा वाग्लन्ध्या वा, आसहस्रारं देवाश्च शक्त्या शापाद्घातकाः, मनोज्ञानिनोऽत्र विपुलम तयः॥७०॥ 'सोल' सोलस रायसहस्सा, सव्ववलेणं तु संकलनिबद्धं । अंछंति वासुदेवं, अगडतडमी ठियं संतं ॥ ७१ ॥ षोडश राजसहस्राः संकलनिबद्धं वासुदेवं सर्ववलेन सर्वेभादिसैन्यादिप्राणेन अंछन्त्याऽऽकर्षन्ति, अगडः कूपस्तत्तटे स्थितं सन्तं ॥ ७१ ॥ — घित्तू ’ घित्तूण संकलं सो, वामगहत्थेण अंछमाणाणं | भुंजिज्ज व लिंपिज्ज व महुमहणं ते न चायति ॥ ७२ ॥ स्पष्टा, किन्तु गृहीत्वा शृंखलां तेषां 'अंछमाणाणं' आकर्षतां सतां ताम्बूलं झुंजीत, चन्दनेना विलिंपेत् तं मधुमथनं वासुदेवं न ' चायन्ति, ' न शक्नुवन्त्यात्रष्टुं ॥ ७२ ॥ ' दोसो ' दोसोला बत्तीसा, सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कवहिं, अगडतडंमी ठियं संत द्वौ षोडशकाविति चक्रिणो हरिद्विगुणर्द्विज्ञस्यै, द्वात्रिंशद्राज सहस्राणि ॥ ७३ ॥ घित्तू० For Private & Personal Use Only ॥ ७३ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy