________________
Jain Education Inter
कर्मणा तु नृतिर्यचस्तपसा वाग्लन्ध्या वा, आसहस्रारं देवाश्च शक्त्या शापाद्घातकाः, मनोज्ञानिनोऽत्र विपुलम तयः॥७०॥ 'सोल' सोलस रायसहस्सा, सव्ववलेणं तु संकलनिबद्धं । अंछंति वासुदेवं, अगडतडमी ठियं संतं ॥ ७१ ॥
षोडश राजसहस्राः संकलनिबद्धं वासुदेवं सर्ववलेन सर्वेभादिसैन्यादिप्राणेन अंछन्त्याऽऽकर्षन्ति, अगडः कूपस्तत्तटे स्थितं सन्तं ॥ ७१ ॥ — घित्तू ’
घित्तूण संकलं सो, वामगहत्थेण अंछमाणाणं |
भुंजिज्ज व लिंपिज्ज व महुमहणं ते न चायति ॥ ७२ ॥
स्पष्टा, किन्तु गृहीत्वा शृंखलां तेषां 'अंछमाणाणं' आकर्षतां सतां ताम्बूलं झुंजीत, चन्दनेना विलिंपेत् तं मधुमथनं वासुदेवं न ' चायन्ति, ' न शक्नुवन्त्यात्रष्टुं ॥ ७२ ॥ ' दोसो '
दोसोला बत्तीसा, सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कवहिं, अगडतडंमी ठियं संत
द्वौ षोडशकाविति चक्रिणो हरिद्विगुणर्द्विज्ञस्यै, द्वात्रिंशद्राज सहस्राणि ॥ ७३ ॥ घित्तू०
For Private & Personal Use Only
॥ ७३ ॥
www.jainelibrary.org