________________
आवश्यकनिर्युक्ति
दीपिका ॥
॥ ३० ॥
Jain Education Intern
घित्तूण संकलं सो, वामगहत्थेण अंछमाणाणं । भुंजिज्ज व लिंपिज्ज व, चक्कहरं ते न चायंति पूर्ववदर्था ॥ ७४ ॥ ' जं के० ' ' मण '
॥ ७४ ॥
जं केसवस्स उ बलं, तं दुगुणं होइ चक्कवास्स । तत्तो बला बलवगा, अपरिमियबला जिणवरिंदा ॥ ७५ ॥ मणपजवनाणं पुण, जणमणपरिचिन्तियत्थपायडणं । माणुस खित्तनिबद्धं, गुणपच्चइयं चरित्तवओ ॥ ७६ ॥
यत्केशवस्य बलं शरीरं स्यात् तद्विगुणं चक्रिणः स्यात् ततोऽन्यजनापेक्षया 'बला ' बलदेवा ' बलवगा ' बलवन्तः स्युः । जिनेन्द्राः सर्वजीवेभ्योऽप्यपरिमितबला अनन्तबलाः । एवं गणभृदाहारकवैक्रियाङ्गकृत् क्षीरा स्रव कोष्ठबुद्धिबीजबुद्धिपदानुसारिशीततेजोलेश्याऽक्षीणमहानसी पुलाकर्द्धयोऽपि तत्र चतुर्दशपूर्वकृद्गणधराः, सर्वपूर्वाध्येतुस्तपः शक्त्याहारकदेहकर्तुराहारकलब्धिः, चक्रिभोज्यक्षीरासववन्मधुरवाक् क्षीरासवः, कोष्ठान्नानामिव सूत्रार्थानां धर्ता कोष्ठबुद्धिः, सिक्थेन द्रोणपाकबोधवत् बीजमात्रेण वेत्ता बीजबुद्धि:, एकेन पदेन शेषसूत्रवित्पदानुसारी, चक्रिसैन्यदाहकृत्पुलाकः, एवमष्टाविंशतिऋद्धयः । तत्रार्हच्चक्रिवासुदेववलसंभिन्न श्रोतश्चारण पूर्वभृद्गणभृत् पुलाकाहारकर्द्धयो न भव्यास्वपि स्त्रीषु । उक्ता दश ऋद्धय
For Private & Personal Use Only
ऋद्धयः ॥
॥ ३० ॥
www.jainelibrary.org