________________
सावद्ययोगप्रत्याख्यानमेदाः॥
१११
चत्वारिंशं भेदशतं तु भाव्यते-'सीयालं भंगसयं, गिहिपच्चरकाणमेयपरिमाणं । तं च विहिणा इमेणं भावेयवं पयत्तेणं । १ । तिन्नि तिया तिनि दुया, तिनिकिक्काय हुन्ति जोगेसु । तिदुएकं तिदुएकं तिदुएकं चेव करणाई । २ । पढमे लब्भइ एगो, सेसेसु पएसु तिय तिय तियं च । दो नव तिय दो नवगा, तिगुणिय सीयालभंगसयं ।३।' त्रयस्त्रिकास्त्रयो द्विकास्त्रय एककाच योगेषु कृतकारितानुमतिभेदात्रिषु सावधव्यापारेषु, त्रिको द्विक एकः, त्रिको द्विक एकः, त्रिको द्विक एककः, करणानि मनोवाकायरूपाणि त्रीणि । एतैश्च योगकरणैः ४९ भङ्गाः स्युः । तत्र प्रथमे योगत्रिककरणत्रिकरूपे संयोगपदे एककः | एकभङ्गरूपो लभ्यते। शेषेषु पदेषु त्रिकं, त्रिकं, त्रिकं, द्वौ नवको, एकं त्रिकं, द्वौ नवको इति, स्थापना । | ३३३ योगा एते ४९ भेदास्त्रिगुणाः कालत्रयगुणिताः १४७ भङ्गाः । अत्र भावना-'न करोति न कारयति कुर्वन्तं नानुजानीते, मनसा वाचा कायेन १, इत्याद्यो मूलभेदः । अत्राह-'न करेईचाइतियं गिहिणो कह होइ देसविरयस्स ? । भन्नइ विसयस्स बहि, पडिसेहो अणुमईएवि । ४ ।' न करोतीत्यादित्रिक देशविरतस्य गृहिणः कथं भवति ? गुरुः-भण्यते, विषयस्य त्रिकरणगोचरस्य बहिः सर्वसावधेऽनुमतेरपि निषेधः स्यात । उक्तं च 'जं किंचिदप्पजोयणमप्पप्पं वा विसेसिङ वत्थु । पञ्चरिकज न दोसो सयंभुरमणाइमच्छुन्छ । ५।' यकिञ्चिदप्रयोजन कार्यानहं अप्राप्यं वा-यक्षीरान्धिजलादिवस्तु विशिष्य त्रिविधं त्रिविधेन प्रत्याख्यायान दोषः, स्वयम्भरमणादिमत्स्यवत् । अथ भाष्यं-'केई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं । तं न जओ निद्दिठं पबत्तीए विसेसेउं
Jain Education inte
For Private & Personal use only
I www.jainelibrary.org