SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ यावश्यक निर्बुक्ति दीपिका ॥ ॥२१३॥ Jain Education Intern " यशोजी ०, कीर्त्तिजीवितं च ।। १०५० ।। ' दवे वे सच्चित्ताई आउअसद्दवया भवे आहे । नेरइयाईण भवे, तब्भव तत्थेव उत्पत्ती ॥ १९० ॥ द्रव्यजीवितं येन सचित्तादिना द्रव्येण जीवितं धार्यते तद्रव्यं उपचाराजीवितं यथा घृतमायुः । ओघः सामान्यं तत्र जीवितं भवेत्, किमित्याह-आयुः सद्द्रव्यताऽऽयुः कर्म सहचारिता जीवस्य । इदं च जीवितं सर्वसंसारिणां सदैव स्यात्, आयुर्द्रव्याणां नित्यं भावात् । भवजीवितं नैरयिकादीनां स्वस्वभववर्त्तमानानां । तद्भवजीवितं तत्रैव नृभवादौ भूयः भूयः उत्पत्तिः, एतदौदारिकदेहानामेव स्यात् ॥ १९० ॥ ' भोगं ' भोगंमि चक्किमाई, संजमजीअं तु संजयजणर्ल्स | जसं कित्ती अ भगवओ, संजमनरजीव अहिगारो ॥ भोगजीवितं चक्रवादीनां, संयमजीवितं संयतजनस्य स्यात्, तत्र दानजा कीर्त्तिः, पराक्रमजं यशः, तयोर्जीविते भग| वतोऽर्हतः, अन्ये तु यशकीर्त्तिजीवितमेकमेवाहुः, किन्तु संयमविपक्षमसंयमजीवितं ख्याति, ततो दशधा । इह संग्रमजीवि - तेन नरभवजीवितेन चाधिकारः || १०५१ || अथ 'करणे भए य' इत्यादिगाथायाः 'तिविहेणं 'ति पदं व्याख्यान् गृहस्थान् यतींश्चाश्रित्य सावद्ययोगप्रत्याख्यानं मेदसङ्ख्ययाऽऽह 'सीआ ' 1 सीआलं भंगसयं, तिविहं तिविहेण समिइगुत्तीहि । सुत्तप्फासि अनिज्जुत्तिवित्थरत्थो गओ एवं ॥ १०५२ ॥ सप्तचत्वारिंशं सप्तचत्वारिंशदधिकं भङ्गशतं गृहिणां प्रत्याख्यानं 'तिविहं तिविहेणे 'त्याद्यग्रे व्याख्यास्यते । सप्त For Private & Personal Use Only सावद्ययोगप्रत्या ख्यान भेदाः ॥ ॥२९३॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy