SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ जीवितनिशेपाः॥ क्षेत्रप्रत्याख्यानं निर्विषयादि यो निर्विषयः कृतो देशं त्याजितस्तस्य देशरूपक्षेत्रनिषेधात्, आदितः पुरादिनिषेधग्रहः । दातुम- निच्छादित्सा, तत्र प्रत्याख्यानं भिक्षादीनां अदाने, आदितो द्रव्यादेरदाने। भावप्रत्याख्यानं भावः कम्मक्षयस्तदर्थ भावादुप- योगाद्वा प्रत्याख्यानं, तद्द्विधा ॥ १०४७॥ 'सुअ' सुअ-णोसुअ सुअ दुविहं, पुवमर्पवं तु होइ नायव । नोसुअपच्चरकाणं, मूले तह उत्तरंगुणे अ॥१०४८॥ ___श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च । आद्यं द्विधा, पूर्वश्रुतप्रत्याख्यानं अपूर्वश्रुतप्रत्याख्यानं च । आयं प्रत्याख्यानाख्यं पूर्व, द्वितीयं त्वातुरप्रत्याख्यानादिग्रन्थः। नोश्रुतप्रत्याख्यानं द्विधा, मूलगुणप्रत्याख्यानं, मूलगुणाः प्राणातिपातादयः, उत्तरगुणप्रत्याख्यानं च, उत्तरगुणाः पिण्डविशुद्ध्यादयः। आद्यं द्विधा, देशेन सर्वेण च । सर्वेण चेहाधिकारः ॥१०४८॥ उक्तं प्रत्याख्यानद्वा० ८। अथ यावजीवयेति 'जीव' जावदवधारणंमि, जीवणमवि पाणधारणे भणिअं । आ पाणधारणाओ, पावनिवित्ती इहं अत्थो । ____ यावदित्यवधारणे मर्यादानिश्चये, जीवनं प्राणधारणे, ततः आ प्राणधारणात् , प्राणधारणं यावत् पापनिवृत्तिरितीहार्थः A॥ १०४९ ॥ अथ जीवितशब्दनिक्षेपः ' नामं'। नाम ठवर्णा दविएं, आहे भवे तब्भवे अ भोगे ।संजम जसे कित्तीजींविअंच, तं भण्णई दसहा॥ तज्जीवितं दशधा भण्यते-नामजीवितं, स्थापनाजी०, द्रव्यजी०, ओघजी०, भवजी०, तद्भवजी०, भोगजी०, संयमजी०, Jain Education Intem For Private & Personal use only T w w.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy