________________
आवश्यकनियुक्ति
दीपिका ||
॥२१२ ॥
Jain Education Inle
कम्ममवज्जं जं गरिहिअंति, कोहाइणो व चत्तारि । सह तेण जो उ जोगो, पञ्चखाणं हवइ तस्स ॥ १०४५ ॥ कर्म्म अद्यं तद्भयते यद्गर्हितमिति, क्रोधादयो वा चत्वारोऽवद्यं तेषामवद्यहेतुत्वात्कारणे कार्योपचारः । सह तेनावद्येन योगो व्यापारः स सावद्ययोगस्तस्य प्रत्याख्यामि ।। १०४५ ।। गतं अवघं द्वा० ६ । अथ योगमाह ' दवे '
दमणवइ काए, जोगा दव्वा दुहा उ भावंमि | जोगा सम्मत्ताई, पसत्थ इअरो उ विवरीओ ॥ ९०४६ ॥
द्रव्ययोगा मनोवाक्काययोग्यद्रव्याणि । भावे द्विधा, प्रशस्तः सम्यक्त्वज्ञानचरणानि, इतरोऽप्रशस्तो विपरीतो मिथ्यात्वादि । युज्यतेऽनेनात्मा कर्म्मणेति योगः | १०४६ ॥ गतं योगद्वा० ७ । प्रतिषेधस्याख्यानं आदरेण कथनं प्रत्याख्यानं, तनिक्षेपमाह-' नामं ठवणा दविए खित्तमइच्छा अ भावओ तं च । नामाभिहाणमुत्तं ठवणाऽऽगाररक निरकेवो । १ । ' नामप्रत्याख्यानं १, स्थापनाप्रत्याख्यानं २, द्रव्यप्रत्याख्यानं ३, क्षेत्रप्रत्याख्यानं ४, अदित्साप्रत्याख्यानं ५, भावप्रत्याख्यानं च ६ । तत्र नामप्रत्याख्यानं प्रत्याख्यानेति यदभिधानं कस्यापि स्यात् । स्थापनाप्रत्याख्यानं आकार निक्षेपोऽक्षनिक्षेप, कोऽर्थः ? चित्रादौ प्रत्याख्यातुर्या स्थापना, प्रत्याख्यातृप्रत्याख्यानयोरभेदोपचारात्, अक्षवराटकादौ वा स्थापना इदं प्रत्याख्यानमिति । १ । एषा गाथा वृत्तौ न । ' दवं '
दव्वंमि निण्हगाँई, निब्बिसॅयाई अ होइ खित्तंमि । भिरकाईणमदाणे, अइच्छे भावे पुणो दुविहं ॥ ९०४७ ॥ द्रव्ये निवादि, निवादीनां प्रत्याख्यानमित्यर्थः प्रत्याख्यानप्रत्याख्यात्रोरभेदात्, आदितोऽनुपयुक्तादेः प्रत्याख्यानं,
For Private & Personal Use Only
प्रत्याख्याननिक्षेपाः॥
॥२१२॥
www.jainelibrary.org