SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ सर्व यत्र न किश्चित् परिशिष्यते तत्सर्वापरिशेषसर्व, एवं द्वितीयमपि ॥ १८६ ॥ ' अणि' अणिमिसिणो सबसुरा, सबापरिसेससव्वगं एअं। तद्देसापरिसेसं, सवे काला जहा असुरां ॥१८७॥ N| शब्दस्य ___ अनिमेषिणो-निमेषरहिताः सर्वे सुराः, एतत्सर्वापरिशेषसर्व, सर्वदेवानां निनिमेषत्वात् । तद्देसा० ' तेषां देवानां देश निक्षेपादि। एको निकायस्तत्रापरिशेषं निःशेषसर्व यथाऽसुराः सर्वे कालाः ॥ १८७ ॥ ' सो ह' सो हवइ सवधत्ता, दुपडोआरा जिआ य अजिआ य। दवे सबघडाई, सवधत्ता पुणो कसिणं ॥१८॥ सर्व जीवाजीवाख्यं वस्तु धत्तं-देश्युक्त्या स्थापितं, यस्यां विवक्षायां सा सर्वधत्ता सर्वधत्तसर्वमित्यर्थः, द्विप्रत्यवतारा | द्विप्रकारा, यथा जीवा अजीवाश्च, सर्वविश्वस्य जीवाजीवमध्ये सङ्कलनात् । द्रव्यसर्वस्य सर्वधत्तसर्वस्य चायं विशेष:-' दवे' द्रव्यसर्वे घटायेकैकं द्रव्यं सम्पूर्ण गृह्यते, सर्वधत्ता पुनः कृत्स्नं समस्तं वस्तुजातं व्याप्य स्थिता ॥ १८८ ॥ ' भावे' भावे सबोदइओदयलकणओजहेव तह सेसा। इत्थ उ खओवसमिए, अहिगारोऽसेससवे अ॥१८९॥ | भावसर्व सर्वउदयलक्षण औदयिको भावः शुभोऽशुभश्च । यथा चायमुक्तस्तथा शेषा अपि स्वलक्षणतो वाच्याः । यथा मोहनीयकम्र्मोपशमस्वभावतः सर्व औपशमिको भावः शुभः, सर्वः क्षायिकः शुभः, सर्वक्षायोपशमिकः शुभाशुभः, सर्वपरिणामिकः शुभाशुभश्च । क्षायिकाद्याः प्राग् व्याख्याता एव । अत्र क्षायोपशमिकभावसर्वेऽधिकारोऽशेषसर्वे चेति सर्वापरिशेषसर्वे |॥१८९ ॥ उक्तं सर्वद्वा० ५। अथावधं व्याख्याति 'कम्म' Jan Education inte For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy