________________
सर्व
बावश्यकनियुक्तिदीपिका ॥
शब्दस्य निक्षेपादि।
॥२१॥
नविशेषः करणं । अर्थान्तरे तु भेदः स्पष्ट एव, यथा घटादीनि, तत्र चक्री दण्डादिना घटं करोति । इह तु सामायिकं गुणः, स गुणिनः कथञ्चिदेव भिन्नो न सर्वथा, एकान्तेन द्रव्यादर्थान्तरभावे पृथग्वस्तुत्वे सति गुणस्य किं केन सम्बद्धं न किंचिकेनचित्सम्बद्धमिति भावः, यतो ज्ञानादयोऽपि गुणास्ते चात्मनो भिन्नास्ततो ज्ञानाभावात्सर्वव्यवस्थानुत्पत्तिः॥१०४३॥ उक्तं सामायिकद्वा० ४ । अथ सर्वद्वारं ५ ' नामं' नाम ठवणो दविएं, आऐसे निरवसेस, चेव। तह सवधर्तसत्वं च, भावसत्वं च सत्तमयं ॥१०४४॥ _ नाम्नि, स्थापनायां, द्रव्ये, आदेशे, निरवशेषे च सर्व स्यात् । तथा सर्वधत्तसर्व भावसर्व च ॥ १०४४ ॥ भाष्यं दवि '
दविए चउरो मंगा, सव्वैमसवे अ देवदेसे अ। आएस सव्वगामो, नीसेसे सवगं दुविहं ॥ १८६ ॥ | द्रव्यसर्वे चत्वारो भङ्गाः 'सव्वेत्यादि ' कोऽर्थः-पटादिद्रव्यं सर्वैस्तन्त्वाद्यवयवैः पूर्ण सर्वमुच्यते । तस्यैव द्रव्यस्य स्वावयवोद्देशस्तन्त्वादियदा कृत्स्नतया विवक्ष्यते तदा देशोऽपि सर्वः, एवं द्वौ मेदौ, तथा पटादिद्रव्यस्य तद्देशस्य वाऽसम्पूर्णत्वेऽसर्वत्वं । अथ भङ्गा:-द्रव्यं सर्व देशः सर्वः १ द्रव्यं सर्व देशोऽसर्वः२ द्रव्यमसर्व देशः सर्वः३ द्रव्यं असर्व देशोऽसर्वः ।। अत्र द्वितीयमङ्गः प्ररूपणामात्रं, शेषाः स्युः। अथादेशसर्व, तत्रादेशो व्यवहारः, स च बहुतरे प्रधाने वाऽऽदिश्यते, यथा बहुतरे भुक्ते, स्तोके वा शेषे, सर्व भुक्तमिति, मुख्यनरेष्वागतेषु सर्वो ग्रामः समेत इति । अत्र च प्रधानपक्षमाश्रित्याह'आएस सव्वगामो आदेशसर्वे सर्वो ग्रामः । निःशेषसर्व द्विधा, सर्वापरिशेषसर्व तद्देशापरिशेषसर्व च । तत्र सर्वसमुदयमध्ये
11॥२१॥
For Private & Personal use only
Talwww.jainelibrary.org
Jain Education Inter