________________
Jain Education In Te
1
इति पदार्थे उक्ते चालनामाह 'को का को कारओ ? करंतो किं कम्मं ? जं तु कीरई तेण । किं कारय करणाण य, अन्नमणन्नं च ? अरकेवो ॥ १०४१॥
'करेमि भंते! सामाइयं' इत्यत्र कः कारकः इत्याह ? सामायिकं कुर्वन्नात्मैव । किं कर्म्म १ इत्यत्राह - यत्तु क्रियते तेनात्मना, तच्च गुणरूपं सामायिकमेव, तुशब्दात् किं करणं १ इति प्रश्ने उद्देशादिचतुर्धेत्युत्तरं । एवं सत्याह 'किं कारककरणयोश्चशब्दात्कर्म्मणश्च मिथोऽन्यत्वमनन्यत्वं वा ? अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभावस्तदन्यत्वात् मिध्यादृष्टेरिख, अनन्यत्वे तस्योत्पत्तिविनाशाभ्यां आत्मनोऽप्युत्पत्ति विनाशाप्तिः, इत्याक्षेपश्चालना || १०४९ ॥ अथ प्रत्यवस्थानं ' आया आकार मे, सामाइय कम्म करणमाया य । परिणामे सह आया, सामाइयमेव उपसिद्धी । १०४२॥
ममात्मैव कारकः, सामायिकस्य कर्त्ता, तथाप्युक्तदोषाभावः, यतः परिणामे सत्यात्मा सामायिकं परिणामश्च कथञ्चित्पूर्वरूपाऽत्यागेनोत्तररूपापत्तिः । ततः परिणामे सत्यात्मनो नित्यानित्याद्यनेकरूपता । द्रव्यगुणपर्यायाणामप्येवमेव भेदाभेदसिद्धेः ततो नैकान्तेन कर्तृकर्म्मकरणानामनन्यत्वं तद्गुणत्वात्, न चान्यत्वं तद्गुणत्वादेव । ततश्वात्मैव कर्त्ता, कर्म्म, करणं चेति तत्त्वं इति प्रसिद्धिः स्थापना ।। १०४२ ।। अत्रार्थे युक्तिमाह ' एग ' एगजह मुट्ठि करेइ अत्यंतरे घडाईणि । दवत्थंतरभांवे, गुणस्स किं केण संबद्धं ॥ १०४३ ॥ एकत्वेऽभेदेऽपि कर्तृकर्म्मकरणभावो दृष्टः, यथा मुष्टिं करोति, अत्र देवदत्तः कर्त्ता, तस्य मुष्टिः कर्म, तस्यैव प्रय
૩
For Private & Personal Use Only
चालना
प्रत्यवस्थाने ॥
www.jainelibrary.org