________________
आवश्यक- नियुक्ति दीपिका ॥
MA
॥२१४॥
१।' संवरणं प्रत्याख्यानं त्रिविधेन नास्ति, तन्न यतः प्रज्ञप्त्यां भगवत्यां विशिष्य विशेषेण त्रिविधं त्रिविधेन प्रत्या- सावद्यख्यानं निर्दिष्टं । शिष्यः' तो कह निज्जुत्तीएऽणुमइनिसेहोत्ति ? सो सविसयंमि । सामनेणं नत्थि उ तिविहं तिविहेण योगप्रत्याको दोसो।२।' ततः कथं प्रत्याख्याननियुक्त्या 'दुविहं तिविहेणं पढमो' इत्युक्त्याऽनुमतिप्रत्याख्याननिषेधः कृतः ? ख्यानउच्यते, स स्वविषये एव, न तु विषयबाह्ये । सामान्येन तु नास्ति त्रिविधं त्रिविधेन भङ्गस्ततः को दोषः । तथा 'पुत्ताई- II मेदाः ॥ संतइनिमित्तमित्तमेगारसिं पवन्नस्स । जपंति केइ गिहिणो दिरकाभिमुहस्स तिविहं पि । ३ ।' केचिदेवं जल्पन्ति दीक्षाभिमुखस्य पुत्रादिसन्ततिनिमित्तमात्र, तावता पुत्रादयो गृहमाराहाः स्युरित्यादिहेतोरेकादशी प्रतिमां प्रपन्नस्य गृहिणस्त्रिविधं त्रिविधेन प्रत्याख्यानं भवेत् । आह ' कहं पुण मणसा करणं कारावणं अणुमई य । जह वयतणुजोगेहिं करणाई तह भवे मणसा । ४ ।' अत्र परः प्राह कथं मनसा करणादि स्यात् ? उच्यते, यथा वाक्तनुयोगाभ्यां तथा मनसापि करणादि भवेत् । हेतुमाह-' तयहीणता वयतणुकरणाईणमहब मणकरणं । सावजजोगमणणं पनत्तं वीयरागेहिं । ५।' वाक्तनोः करणादीनां करणकारणानुमतीनां तदऽधीनत्वात्तस्य मनोऽधीनत्वात् । अथवा मनःकरणमिदं वीतरागैः प्रज्ञप्तं यत्सावद्ययोगस्य मननं चिन्तनं । ' कारावणं पुण मणसा चिंतेइ य करेउ एस सावज्जं । चिन्तेइ य कए पुण सुट्ट कयं अणुमई होइ । ६।' कारापणं पुनर्मनसा चिन्तयति, एष सावद्यं करोतु, अन्येन कृते पुनश्चिन्तयति सुष्टु कृतं, एवमनुमतिः स्यात् । गत आयो भेदः स चैकविध एव । तथा 'तिविहं दुविहेणं' इति भङ्गक उच्यते-यथा न करोति न कारयति कुर्वन्तं नानुजानाति मनसा वाचा १, न करोति न कारयति कुर्वन्तं नानुजानाति मनसा कायेन २, एवं वाचा कायेन ३, एतै
॥२१४॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org