________________
श्रीऋषभ
छयावस्था ॥
केई तेणेव भवेण, निव्वुआ सबकम्मउम्मुक्का ।अन्ने तइअ भवेणं, सिज्झिस्संति जिणसगासे ॥३३४॥ _ सिद्धिं लप्स्यन्ते ॥ ३३४ ॥ ' कल्लं' कल्लं सविड्डीए, पूएहमऽदछु धम्मचक्कं तु । विहरइ सहस्समेगं, छउमत्थो भारहे वासे ॥ ३३५ ॥ ___स बाहुबलिः कल्ये सर्वा पूजयाम्यहमिति रात्रौ स्थित्वा प्रातरायातः प्रभुमदृष्ट्वा तत्स्थाने रत्नमयं पीठं तत्र योजनोचिछूतदण्डं, वृत्तौ तु पञ्चयोजनोचदण्डं योजनवृत्तं धर्मचक्रं च चक्रे ॥ ३३५ ॥ 'वह' बहलीअडवइल्ला-जोणगविसओ सुवण्णभूमीअ।आहिंडिआ भगवआ, उसभेण तवं चन्तेणं ॥३३६॥ ___ बहली अडंबदेशः इल्लादेशः यवनकविषयः एते देशा आहिण्डिता भगवता गतिविषयीकृताः ॥३३६ ॥ 'वह' बहली अजोणगा, पल्हगा,य जे भगवया समणुसिट्ठा।अन्नेय मिच्छजाई, ते तइया भद्दया जाया।३३७ ___ समनुश्लिष्टाः स्पृष्टाः अन्येऽपि म्लेच्छजातयो देशाः ॥ ३३७ ॥ 'तित्थ' तित्थयराणं पढमो उसभरिसी विहरिओ निरुवसग्गो।अट्ठावओ णगवरो,अग्ग(य)भूमी जिणवरस्स३३८/ ___प्राकृततत्वाच्छीऋपभः निरुपसर्ग उपसर्गरहितं यथास्यात्तथा विहृतः । अग्रभूमिर्विहारार्थ प्रधानभूमिः ॥३३८॥ 'छउ' छउमत्थप्परिआओ, वाससहस्सं तओ पुरिमताले । णग्गोहस्स य हेट्ठा, उप्पण्णं केवलं नाणं ॥३३९॥
१३
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org