SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥ ७२ ॥ Jain Education Internat सिज्जं से बंभदेते सुरेंददैत्ते य इंददेते अ । पउमे अ सोमदेवे महिंद तह सोमदत्ते अ ॥ ३२७ ॥ स्पुण पुणनं सुनंदे जएँ अ विजेएय । तत्तो अ धम्मैसीहे सुमित तह वग्धैसीहे अ॥३२८॥ अपराजिॲ विस्सैसेणे वीसइमे होइ बंभेदत्ते अ । दिपणे वरदिपणे पुण धर्षेणे बहुले अ बोद्धव्वे ॥ ३२९ ॥ एए कयंजलिउडा, भत्तीबहुमाणसुक्कलेसागा । तक्कालपट्टमणा, पडिलाभेसुं जिणवरिंदे ॥ ३३० ॥ सवेहिंपि जिणेहिं, जहिअं लद्धाओ पढमभिक्खाओ । तहिअं वसुहाराओ, बुट्ठाओ पुप्फवुट्ठीओ ॥३३१॥ अद्धत्तेरसकोडी, उक्कोसा तत्थ होइ वसुहारा । अद्धतेरसलक्खा, जहण्णिआ होइ वसुहारा ॥ ३३२ ॥ 4 स्पष्टाः किन्तु 'बंभथलयं ब्रह्मस्थलं, पाटलिखण्डं, पद्मखण्डं श्रेयःपुरं, रिष्टपुरं, धान्यकरं, सोमनसं, मन्दिरं, 'कोयकडे ' कूपकटं, कोल्लाकग्रामः । ' एएसुत्ति ' एतेषु स्थानेषु 'भत्तीबहुमाणसुकलेसागा' भक्तिरान्तराप्रीतिर्बहुमानं, विनयकरणं ताभ्यां शुक्ललेश्याकाः । तत्काल प्रहृष्टमनसः जिनेन्द्रान् प्रत्यलंभयन्, 'जहियं ' यत्र लब्धाः प्रथमभिक्षाः तत्र वसुधारापुष्पवृष्ट्यो देवैर्दृष्टाः, ' अद्धते० ' अर्द्ध त्रयोदशं यासां ।। ३२३-३२ ॥ ' सबै ' सव्वेसिंपि जिणाणं, जेहिं दिण्णाउ पढमभिक्खाओ । ते पयणुपिज्जदोसा, दिव्ववरपरक्कमा जाया ||३३३ || ' दिव्व० ' दिव्य उत्कृष्टो वरः प्रधानः श्रेयोहेतुत्वात् पराक्रमो येषां यतः ||३३३ || ' केई ' For Private & Personal Use Only सर्वार्हत्पारणपुरादिनामानि ॥ ॥ ७२ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy