________________
आवश्यक
निर्युक्तिदीपिका ॥
॥ ७२ ॥
Jain Education Internat
सिज्जं से बंभदेते सुरेंददैत्ते य इंददेते अ । पउमे अ सोमदेवे महिंद तह सोमदत्ते अ ॥ ३२७ ॥ स्पुण पुणनं सुनंदे जएँ अ विजेएय । तत्तो अ धम्मैसीहे सुमित तह वग्धैसीहे अ॥३२८॥ अपराजिॲ विस्सैसेणे वीसइमे होइ बंभेदत्ते अ । दिपणे वरदिपणे पुण धर्षेणे बहुले अ बोद्धव्वे ॥ ३२९ ॥ एए कयंजलिउडा, भत्तीबहुमाणसुक्कलेसागा । तक्कालपट्टमणा, पडिलाभेसुं जिणवरिंदे ॥ ३३० ॥ सवेहिंपि जिणेहिं, जहिअं लद्धाओ पढमभिक्खाओ । तहिअं वसुहाराओ, बुट्ठाओ पुप्फवुट्ठीओ ॥३३१॥ अद्धत्तेरसकोडी, उक्कोसा तत्थ होइ वसुहारा । अद्धतेरसलक्खा, जहण्णिआ होइ वसुहारा ॥ ३३२ ॥
4
स्पष्टाः किन्तु 'बंभथलयं ब्रह्मस्थलं, पाटलिखण्डं, पद्मखण्डं श्रेयःपुरं, रिष्टपुरं, धान्यकरं, सोमनसं, मन्दिरं, 'कोयकडे ' कूपकटं, कोल्लाकग्रामः । ' एएसुत्ति ' एतेषु स्थानेषु 'भत्तीबहुमाणसुकलेसागा' भक्तिरान्तराप्रीतिर्बहुमानं, विनयकरणं ताभ्यां शुक्ललेश्याकाः । तत्काल प्रहृष्टमनसः जिनेन्द्रान् प्रत्यलंभयन्, 'जहियं ' यत्र लब्धाः प्रथमभिक्षाः तत्र वसुधारापुष्पवृष्ट्यो देवैर्दृष्टाः, ' अद्धते० ' अर्द्ध त्रयोदशं यासां ।। ३२३-३२ ॥ ' सबै ' सव्वेसिंपि जिणाणं, जेहिं दिण्णाउ पढमभिक्खाओ । ते पयणुपिज्जदोसा, दिव्ववरपरक्कमा जाया ||३३३ || ' दिव्व० ' दिव्य उत्कृष्टो वरः प्रधानः श्रेयोहेतुत्वात् पराक्रमो येषां यतः ||३३३ || ' केई '
For Private & Personal Use Only
सर्वार्हत्पारणपुरादिनामानि ॥
॥ ७२ ॥
www.jainelibrary.org