________________
श्रीऋषभपारणादिस्वरूपम ॥
वसुधाराः स्वर्णधाराः ३ चशब्दाद् गन्धाम्बुपुष्पाणि वृष्टाः ४ चेलोत्क्षेपं चक्रुः ५ इति पञ्चदिव्यानि सर्वार्हत्पारणकेषु ज्ञेयानि ॥ ३२१ ॥ अथ श्रीऋषभपारणादिस्वरूपसनहगाथामाह 'गय' गयउर सिजंसिक्खुरसदाण वसुहार पीढगुरुपूआ। तक्खसिलायलगमणं, वाहुबलिनिवेअणं चेव ॥ ___ गजपुरे बाहुबलिसुतसोमप्रभाङ्गजश्रेयांसो युवराट् , तत्र ‘श्रेयांसः श्याममेरुं स्वयममृतघटैः सिक्तमैक्षिष्ट दीप्तं तेनैव, अर्कच्युतांशून दिनकृति निहितान् श्रेष्ठिमुख्यः सुबुद्धिः, स्वप्ने शत्रून् जयन्तं भटमथ नृपतिस्तस्य सानिध्यतोऽमी प्रोचुः स्वमान् मिथो भूभृदबदनथ कोऽप्यस्ति लाभः कुमारे । ततस्तेनेचरसदानं कृतं, देवैर्वसुधारा वृष्टाः, श्रेयांसो माईक्रमाक्रमणमस्त्विति रत्नपीठं कृत्वा गुरोः श्रीऋषभस्य पूजाऽस्त्विति त्रिसन्ध्यं पीठमार्चत विशेषतो भोजनकाले ततो लोकोऽपि यत्र
यत्र अर्हन्नस्थात् तत्र तत्र पीठमकृत । तदादिकरपीठाख्यं कालेनादित्यपीठं जातं । प्रभोबहलीदेशे तक्षशिलातले गमनं । अर्हतशुद्धिनियुक्तनरैर्बाहुबले निवेदनं ॥ ३२२ ।। अत्राधिकारात्सर्वाहत्पारणपुराद्याह ' हस्थि' गाथा दश
हत्थिणउरं अओझा सावत्थी तहय चेव सौके। विजयपुर बंभथलयं पाडलिंसंडं पउमसंडं॥३२३॥ सेयपुरं रि पुरं सिद्धत्थपुरं महापुरं चेव । धण्णकेंड वद्धर्माणं सोमणसं मंदिरं चेव ॥ ३२४ ॥ चक्कपुरं रायपुरं मिहिला रायगिहेमेव बोद्धवं । वीरपुरं बारेवई कोअगैड कोल्लयग्गामो ॥३२५ ॥ एएसु पढमभिक्खा,लद्धाओ जिणवरेहि सवेहि। दिण्णाउ जेहि पढम, तेसिं नामाणि वोच्छामि ।३२६॥
For Private & Personal Use Only
Iww.jainelibrary.org
Jain Education Inter