________________
आवश्यक नियुक्तिदीपिका॥
श्रीऋषभपारणम्॥
॥ ७१॥
ते भिक्षां प्रभोमोनिन उपदेशमलभमानाः कच्छ महाकच्छाद्या भरतलज्जया गृहमनायान्तो गङ्गाकूले वल्कलवस्त्राः प्रासुकपत्राद्याशिनः प्रभुं ध्यायन्तस्तापसा जाताः ॥ ३१ ॥' नमि' नमिविनमीणं जायण, नागिंदो विजदाण वेअड्डे। उत्तरदाहिणसेढी, सड्ढीपण्णासनगराइं ॥३१७॥ ___ कच्छमहाकच्छसुतनमिविनम्योः प्रभुपार्श्वे राज्यस्य याञा, नागेन्द्रो धरणोऽर्हन्नत्यै आगतः पठितसिद्ध ४८ सहस्रविद्यादानं चक्रे, वैतात्ये विनमेरुत्तरश्रेण्यां गगनवल्लभादीनि ६०, दक्षिणश्रेणौ नमे रथनू पुरादीनि पश्चाशत्पुराण्यदात् , विद्यासु गौरीगान्धारीरोहिणीप्रज्ञप्त्यो महाविद्याः । ४ ॥ ३१७ ॥ ' भग' भगवं अदीणमणसो, संवच्छरमणसिओ विहरमाणो। कण्णाहि निमंतिजइ,वत्थाभरणासणेहिं च॥ | भगवानप्यदीनमनाः अनशितोऽनाहारः विरहन् लोकैः कन्याभिः ।। ३१८ ॥'संव''उस' संवच्छरेण भिक्खा, लद्धा उसभेण लोगनाहेण। सेसेहि बीयदिवसे, लद्धाओ पढमभिक्खाओ ॥३१९॥ | उसभस्स उ पारणए, इक्खुरसोआसि लोगनाहरल।सेसाणं परमपणं, अमयरसरसोवमं आसी॥३२०॥ ___ अमृतरसेन रसस्योपमा यत्र तत् , अत्रामृतरसादिविशेषणं परमान्नस्य चित्तवित्तपात्राद्युत्कृष्टताज्ञप्त्यै ।।३१९-२०॥ 'घुटुं' | घुटुं च अहोदाणं, दिव्वाणि अआहयाणि तूराणि । देवा य संनिवइआ,वसुहारा चेव बुट्टा य॥३२१॥
देवनभस्थैरहोदानमिति घुष्ट १ दिव्यानि तूर्याणि देवदुन्दुभय आहतानि वादितानि २ देवाः श्रेयांससौधं संनिपतिता आगता
For Private & Personal Use Only
Twww.jainelibrary.org
Jain Education inte