SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ उसभजिणसमुट्ठाणं, उट्ठाणं जं तओ मरीइस्स । सामाइअस्स एसो, जं पुवं निग्गमोऽहिगओ ॥३१३ । श्रीऋषभऋषभजिनसमुत्थानं प्रकृतं, यत्ततः ऋषभान्मरीचेरुत्थानं उत्पत्तिः, यत् यस्मात्सामायिकस्य पूर्व प्राक् कुतः पुरुषद्रव्यादिदं यादिदीक्षा ॥ | निर्गतमिति निर्गमोऽधिकृतः ॥ ३१३ ॥ 'चित्त' चित्तबहुलट्ठमीए, चउहि सहस्सोहि सो उ अवरहे। सीआ सुदंसणाए, सिद्धत्थवर्णमि छ?ण।३१४॥ ___स श्रीऋषभः सुदर्शनायां शिबिकायामारूढो निःक्रान्तः ॥ ३१४ ॥ ' चउ' ४ चउरो साहस्सीओ, लोअंकाऊण अप्पणा चेव ।ज एस जहा काही, तं तह अम्हेऽवि काहामो ॥३१५ __प्रभुरिन्द्रविज्ञप्त्या चतुर्मुष्टिलोचं चक्रे अशोकतले । चत्वारि सहस्राणि पञ्चमुष्टिलोच कृत्वात्मनैवेति प्रत्यज्ञासिषुः 'जं एस० काही ' करिष्यति, 'काहामो' करिष्यामः ॥ ३१५ ॥ ' उस' . उसभो वरवसभगई, चित्तूणमभिग्गहं परमघोरं । वोसट्टचत्तदेहो, विहरइ गामाणुगामं तु ॥ ३१६ ॥ . ऋषभो वरवृषभवद्गतिर्यस्य स परमघोरं मौनाभिग्रहं गृहीत्वा, व्युत्सृष्टो निःप्रतिकर्मतया त्यक्त उपसर्गसहतया देहो येन, ईदृशः सन् ग्रामादनु अन्यो ग्रामो ग्रामानुग्रामस्तं ॥ ३१६ ।। ' णवि' णवि ताव जणो जाणइ, का भिक्खा ? केरिसा व भिक्खयरा ? । ते भिक्खमलभमाणा, वणमझे तावसा जाया ॥ ३१ ॥( मू. भा.) Jan Education inte For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy