________________
आवश्यक-1 | अट्ठावयचंपुजित-पावासम्मेअसेलसिहरेसुं। उसभ वसुपुज नेमी, वीरो:सेसा य सिद्धिगया ॥३०७ अन्तक्रियानियुक्ति
| एगो भयवं वीरो, तित्तीसाइ सह निव्वुओ पासो।छत्तीससएहिं पंचहिं,सएहि नेमी उ सिद्धिगओ॥३०॥ द्वारम् ॥ दीपिका ॥
अष्टापदचम्पोजयंतमध्यमापापा० क्रमात् ॥ ३०७ ॥ प्रसङ्गादाह एगो त्रयस्त्रिंशता साधुभिः सह पार्यो० ५३६ | ॥७॥ (सह नेमि ) ॥ ३०८ ॥ 'पंच' ।
पंचहि समणसएहिं, मल्ली संती उ नवसएहिं तु । अट्ठसएणं धम्मो, सएहि छहि वासुपुज्जजिणो॥३०९ ___ अष्टोत्तरशतेन धर्मः ॥ ३०९ ॥ ' सत्त
सत्तसहस्साणंतइजिणस्स विमलस्स छस्सहस्साइं। पंचसयाइ सुपासे, पउमाभे तिण्णि अट्ट सया॥ । सप्तसहस्राण्यऽन्तजितोऽर्हतः, पद्मप्रभे(ण) त्रीण्यष्टोत्तरशतानि ३१८ इत्यर्थः ॥ ३१० ॥ दस' | दसहि सहस्सहि उसभो, सेसा उ सहस्सपरिवुडा सिद्धा। कालाइ जंन भणिअं,पढमणुओगाउ तंणेअं ___शेषाः सहस्रपरिवृताः, कालतिथिनक्षत्रादि ॥ ३११ ॥ द्वा० २१ । ' इच्चे' इच्चेवमाइ सवं, जिणाण पढमाणुओगओ णेअं। ठाणासुण्णत्थं पुण, भणिअं२१ पगयं अओ वुच्छं॥
प्रथमानुयोगग्रन्थात् ज्ञेयं । अत्र स्थानाशून्यार्थ पुनरेतद्भणितं । अतः प्रकृतं वक्ष्ये ॥ ३१२ ॥ किं तदित्याह 'उस'
Jain Education Inter
For Private & Personal use only
|www.jainelibrary.org