SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अन्तक्रियाद्वारम् ॥ शेषाणां पर्यायः कुमारवासेन सहितो भणितः । तथा केवलदीक्षाकालकथने प्रत्येकमपि भणितं, कुत उभयत्रोक्त इत्याह- 'सीसा०॥३०१ ।। प्रसङ्गेनाह 'छउ' छउमत्थकालमित्तो, सोहेउं सेसओ उ जिणकालो। सव्वाउअंपि इत्तो, उसभाईणं निसामेह ॥३०२॥ ___ छद्मस्थकालमितः पर्यायकालात् संशोध्य शेषो जिनकालः केवलिकालो ज्ञेयः। सर्वायुर्निशामयत शृण्वन्तु ॥३०२॥ 'चउ' चउरासीई विसत्तैरि सट्ठी पण्णासमेवे लक्खाइं । चत्तौ तीसा वीसा, दसैं दो एंगं च पुवाणं ॥३०॥ ___ पूर्वाणां लक्षाणि ।। ३०३ ॥ ' चउ' चउरौसीइ बावत्तेरी अ, सैट्ठी अ होइ वासाणं। तीसौं य दसैं य एंगं च एवमेए सयसहस्सा ॥३०४॥ ___एते चतुरशीत्यादयो वर्षाणां शतसहस्रा इति लक्षा बोधव्याः ।। ३०४ ॥ · पंचा' al पंचाणउइ सहस्साँ चउराँसीई अपंचवण्णीय। तीसौं य दसै य एंगसैयं च बात्तरी चेव २०॥३०५॥ ___एकं यावद्वर्षसहस्राणि । ततः १०० ।७२ वर्षाणि ॥ ३०५ ।। गतं पर्यायद्वा० । २० । अथान्तक्रियाद्वा० २१ । 'निवा' शनिवाणमंतकिरिआ सा, चउदसमेण पढमनाहस्स। सेसाण मासिएणं, वीरजिणिंदस्स छट्टेणं ॥३०६॥ अन्तक्रिया निर्वाणमुच्यते । सा चतुर्दशेति षडुपवासैः शेषाणां मासिकेन मासोपवासैः॥ ३०६ ॥ ‘अट्ठा'' एगो' Jain Education Inter For Private & Personal use only | www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy