________________
बावश्यक
नियुक्ति
श्रीऋषभ
केवलज्ञानम् ॥
दीपिका॥
॥७३॥
वर्षसहस्रं छद्मस्थपर्याय भुक्त्वा न्यग्रोधस्य वटस्याधः ॥ ३३९ ॥ 'फग्गु' फग्गुणबहुले एक्कारसीइ, अह अट्ठमेण भत्तेणं । उप्पण्णंमि अणंते, महव्वया पंच पण्णवए ॥३४०॥ ____ उत्पन्नेऽनन्ते ज्ञाने इत्यनुक्तमपि । समत्रसृतिस्थो महाव्रतानि प्रज्ञापयति ॥ ३४० ॥ ' उप्प '
उप्पण्णमि अणंते, नाणे जरमरणविप्पमुक्कस्स। तो देवदाणविंदा, करिति महिमं जिर्णिदस्स ॥३४१॥ ___ मरणविप्रमुक्तत्वं सकर्मछमस्थमरणरहितत्वात् ॥ ३४१ ॥ ' उजा' 'तायं' उज्जाणपुरिमताले, पुरी (इ) विणीआइ तत्थ नाणवरं । चक्कुप्पाया य भरहे,निवेअणं चेव दोण्हंपि।३४२॥ तायंमि पूइए चक, पूइअं पूअणारिहो ताओ । इहलोइअंतु चकं, परलोअसुहावओ ताओ॥३४३॥
विनीतापुर्या उद्यानस्थानीयपुरिमतालपुरे शकटमुखोद्याने ज्ञानवरं प्रभोर्जातं, आयुधशालायां चक्रोत्पादश्च भरताय, द्वयोरपि निवेदनं आरक्षकैः कृतं ॥ ३४२ ।। भरतस्य चक्रछत्रदण्डखड्गनामानि चत्वार्यकेन्द्रियाणि रत्नान्यायुधशालायामुत्पन्नानि, चर्ममणिकाकिणीनामान्येकेन्द्रियाणि तु श्रीगृहे, सेनापतिवर्द्धकिपुरोहितरत्नानि तु विनीतायां, गजतुरगरत्ने वैताढ्यमूले, स्त्रीरत्नं तूत्तरश्रेणौ च विद्याभृत्युत्पन्नमिति । भरतो दध्यौ किं चक्रं महाम्युत तातं, तत्र 'तायं' ॥३४३॥ 'सह' सह मरुदेवाइ निग्गओ, कहणं पव्वज उसभसेणस्स । बंभीमरीइदिक्खा, सुंदरी ओरोहसु अदिक्खा ॥
भरतो मरुदेवया सह निर्गतोऽर्हतो धर्मकथनं । ऋषभज्येष्टसुतो बद्धगणधरकर्मा पुण्डरीकान्याख्यः तस्य प्रव्रज्या ।
G
॥७३॥
Jain Education Intel
For Private & Personal Use Only
||ww.jainelibrary.org