________________
तीर्थ
स्थापनम् ॥
भरतः श्राद्धोऽभूत । ब्राह्मीमरीच्योर्दीक्षा सुन्दरी ममावरोधोऽन्तःपुरं भवित्रीति भरतेनास्थापि सुतानां दीक्षा ॥ ३४४ ॥ सङ्ग्रहगाथेयं, दीक्षाक्रमस्त्वेवं 'पंच' पंच य पुत्तसयाई, भरहस्स य सत्त नत्तूअसयाइं ।सयराहं पव्वइआ, तंमि कुमारा समोसरणे ॥३४५॥ ___ नप्तारः पौत्राः देश्युक्त्या ' सयराहु ' युगपत्तूर्ण वा ॥ ३४५ ॥ ' भव' | भवणवइवाणमंतरजोइसवासी विमाणवासी अ। सविड्डिइ सपरिसा, कासी नाणुप्पयामहिमं ॥३४६॥ ___ सर्वा सपर्षदो ज्ञानोत्पत्तिमहिमानमकार्षुः ॥ ३४६ ।। ' दटू ' । दट्ठण कीरमाणिं,महिमं देवेहि खत्तिओ मरिई। सम्मत्तलद्धबुद्धी, धम्मं सोऊण पव्वइओ॥३४७॥
जातमात्रेण मरीचीन्मुक्तवानिति मरीचिर्वर्माराज्ञीसुतः। लब्धसम्यक्त्वबुद्धिः । तत्र भरतोक्क्या ब्राह्मी अदीक्षिष्ट | ॥ ३४७ ॥'माग' मागहमाई विजयो, बारसभिसेय सुंदरीदिका। आणवण भाउमाणं, समुसरणे पुच्छ दिटुंतो ॥३४८॥ _ भरतस्य मागधादीनां विजयः 'चारसभिसेय सुंदरीदिक्खत्ति' द्वादशवर्षामिषेकः सुन्दर्या दीक्षारोधादन्वाचामाम्लै| निरन्तरकृतैः कृशीभूताया भोगनिर्विष्णत्वाद्भरतेनानुज्ञाताया दीक्षा। भ्रातृणां स्वसेवायै भरतेनाज्ञापनं, किं कुर्म इति | तेषां अष्टापदोपरि समवसरणे पृच्छा, अर्हताऽङ्गारदाहकदृष्टान्तं सूत्रकृदङ्गद्वितीयाध्ययनं वैतालीयाख्यं चोक्त्वा दीक्षिताः
Jain Education Intem
For Private & Personal use only
Tvww.jainelibrary.org