SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ ७४ ॥ Jain Education Intern ॥ ३४८ ॥ भरतदूते गते ' बाहु' बाहुबलिकोवकरणं, निवेअणं चक्कि देवया कहणं । नाहम्मेणं जुज्झे, दिक्खा पडिमा पइण्णा य ॥ ३४९ ॥ निवेदनं चक्रिणे वलितदूतेन, 'देवय'त्ति युद्धे जीयमानेन भरतेन किमयं चक्री नत्वहमिति चिन्तायां देवता चक्रमदात् । कहण 'त्ति बाहुबलिना दारुणान् भोगान् ज्ञात्वा कथनं कृतं अलं मे राज्येनेति । तथा चाह ' नाहं० ' नाधर्मेण योध्ये तेन दीक्षाचा अभूतज्ञानः कथं जातज्ञानान् लघुभातृन्नमामीति ध्यात्वा प्रतिमाऽऽदृता, नाभूतज्ञानो यामीति प्रतिज्ञा च ॥ ३४९ ॥ भाष्यं 'पढ " , पढमं दिट्ठीजुद्धं, वायाजुद्धं तदेव बाहाहिं । मुट्ठीहि अ दंडेोहि अ, सवत्थवि जिप्पए भरहो ॥ ३२ ॥ बाहाभ्यां मुष्टिभ्यां दण्डाभ्यां युद्धे सर्वत्र जीयते भरतः ॥ ३१ ॥ ' सो एव ' सो एव जिप्पमाणो, विहुरो अह नरवई विचिंतेइ । किं मन्नि एस चक्की, जह दाणि दुब्बलो अहयं ॥ ३३ ॥ स एवं जीयमानो विधुरो भरतो विचिन्तयति यथेदानीं दुर्बलोऽहमिति ॥ ३३ ॥ कायोत्सर्गस्थे च बाहुबलिनि ' संव ' संवच्छरेण धूअं, अमूढलक्खो उ पेसए अरिहा । हत्थीओ ओयरत्ति अ, बुत्ते चिन्ता पए नाणं ॥ ३४ ॥ संवत्सरेण धूतामिति ब्राह्मीं सुन्दरीं च पुत्रीं अमूढं लक्षते इत्यमूढलक्षोऽर्हन् प्रेषयति, 'हस्तिन उत्तरे' त्युक्ते तस्य को हस्ती १ नूनं मान इति चिन्ता, पदे उत्क्षिप्ते || ३४ ॥ ' उप्प ' For Private & Personal Use Only बाहुबलिदीक्षा ॥ ॥ ॥ ७४ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy