SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ मरीचि दीक्षा। उप्पण्णनाणरयणो, तिण्णपइण्णो जिणस्स पामूले। गंतुं तित्थं नमिउं, केवलिपरिसाइ आसीणो॥३५॥ तीर्णप्रतिज्ञो जिनस्य पादमूले ॥ ३५ ॥ 'काऊ ' काऊण एगछत्तं, भरहोऽवि अभुंजए विउलभोए। मरिईवि सामिपासे, विहरइ तवसंजमसमग्गो ॥३६॥ NI एकछत्रं भरतं कृत्वा ॥ ३६ ॥ सामा' । सामाइअमाईअं, इक्कारसमाउ जाव अंगाउ । उज्जुत्तो भत्तिगतो, अहिजिओ सो गुरुसगासे ॥ ३७॥ | __ एकादशाङ्गं यावत् , उद्यमवान् , भक्तिगतो भक्तिमान् , अधीतवान् ॥ ३७ ॥ ' अह' | अह अण्णया कयाई, गिम्हे उण्हेण परिगयसरीरो। अण्हाणएण चइओ, इमं कुलिंगं विचिंतेइ।।३५०॥ | ___ ग्रीष्मे, उष्णेनातपेन, परिगतं व्याप्तं शरीरं यस्य स, अस्नानेन परीपहेण त्याजितः संयमात् ॥ ३५० ॥ ' मेरु' a मेरुगिरीसमभारे, न हुमि सम्मत्यो मुहुत्तमावि वोढुं।सामण्णए गुणे,गुणरहिओ संसारमणुकंखी ॥३५१॥ श्रमणानामेते श्रामणा गुणास्तान् मेरुगिरिसमभारान् वोढुं मुहूर्त्तमपि समर्थो न भवामि । संसारानुकाली ॥ ३५१ ॥ ' एव' एवमणुचितंतस्स, तस्स निअगा मई समुप्पण्णा। लद्धो मए उवाओ, जाया मे सासया बुद्धी ॥३५२॥ www.jainelibrary.org For Private & Personal Use Only Jan Education inte
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy