________________
बावश्यक नियुक्ति दीपिका
॥ ७५॥
निजका मतिः 'मए' मया, शाश्वता आजीवमिति ॥ ३५२ ॥ ' समणा'
मरीचे समणातिदंडविरया, भगवंतो निहुअसंकुइअअंगा।अजिइंदिअदंडस्स उ,होउ तिदंडं महं चिंधं ॥३५३॥ पारिवा
त्रिभ्यो दुष्टमनोवाक्कायरूपेभ्यो दण्डेभ्यो विरता निवृत्ताः। निभृतानि निश्चलानि सङ्कुचितानि गात्राणि येषां, अजिता- जकवेषनीन्द्रियाणि दण्डा मनोवाकायरूपाश्च येन, मम मे, चिं, चिह्नं ॥ ३५३ ॥ ' लोइं'
कल्पना॥ V/ लोइंदिअमुंडा संजया उ अहयं खुरेण ससिहो ।थूलगपाणिवहाओ, वेरमणं मे सया होउ ॥३५४॥ | ___ श्रमणा द्विधा मुण्डाः द्रव्यतो लोचेन, भावतस्त्विन्द्रियैरिन्द्रियाणां अकिश्चित्करत्वात् । अहं तु न भावमुण्डोऽतोऽलं द्रव्यमुण्डेन, ततः क्षुरेण मुण्डः सशिखश्च स्यां ॥ ३५४ ॥'निकिं' निकिंचणा य समणा, अकिंचणा मज्झ किंवणं होउ।सीलसुगंधासमणा, अहयं सीलेण दुग्गंधो ॥३५५/ ___ निर्गतं काञ्चनं स्वर्णादि येभ्यस्ते स्थविरकल्पिकादयः, अकिञ्चना जिनकल्पिकादयः, अहं तु नेदृक् । ततो मम किंचन पवित्रिकादि 'सील.' अतो गन्धद्रव्याहः ॥ ३५५ ॥ 'व' ववगयमोहा समणा, मोहच्छपणस्स छत्तयं होउ।अणुवाहणा य समणा, मज्झं तु उवाहणा होन्तु॥३५६ ___ मोहेन छन्नस्याच्छादितस्य छत्रकं, अनुपा० भावकण्टकरहितत्वात् ॥ ३५६ ॥ ' सुकं' सुक्कंबरा य समणा, निरंवरा मज्झ धाउरत्ताई। हुंतुं इमे वत्थाई, अरिहो मि कसायकलुसमई ॥३५७॥ N ॥ ७५॥
For Private & Personal Use Only
vww.jainelibrary.org
Jain Education Inter