________________
धर्म
शुक्लाम्बराः, केऽपि निरम्परा जिनकल्पिका एते श्रमणा, अनेन तापसादिनिरासः। ' मज्झ' मम धातुरक्तानि वस्त्राणि मरीचे भवन्तु । अर्होऽस्मि कपायवस्त्राणां ॥ ३५७ ॥ 'वजं'
|क्षान्त्यादिवजंतऽवजभीरू, बहुजीवसमाउलं जलारंभ। होउ मम परिमिएणं, जलेण हाणं च पिअणं च ॥३५॥ ___ वर्जयन्त्यवद्यभीरवः ।। ३५८ ॥ ' एवं '
कथना॥ एवं सो रुइअमई, निअगमइविग्गप्पिअं इमं लिंगं । तद्धितहेउसुजुत्तं, पारिवजं पवत्तेइ ॥ ३५९ ॥ __ रुचिता इष्टा मतिर्यस्य, निजकमति० तस्मै हितैस्तद्धितहेतुभिः सुयुक्तं परिव्राजामिदं पारिवाजं ॥ ३५९ ॥ · अह' | अह तं पागडरूवं, दट्ठ पुच्छेइ बहुजणो धम्म। कहइ जईणं तो सो, विआलणे तस्स परिकहणा ॥३६०॥ ___तं प्रकटरूपं दृष्ट्वा, कथयति यतीनां धर्म क्षान्त्यादिरूपं । ततोऽसौ धर्मस्त्वया किं नात्त इति जनैविचारणे तस्य परिसमन्तात् कथना प्रागुक्तपरिकथना ॥ ३६० ॥ 'धम्म' | धम्मकहाअक्खित्ते, उवट्ठिए देइ भगवओ सीसे । गामनगराइआई, विहरइ सो सामिणा सद्धिं॥३६१
धर्मकथाक्षिप्तान् दीक्षार्थमुपस्थितान् स्वामिनो शिष्यान् दत्ते, ग्रामनगराकरादिषु, न विद्यते करो यत्र तदकरं 'सद्धि' सार्धं ॥ ३६१ ॥'समो' समोसरण भत्त उग्गह, अंगुलिझय सक सावया अहिआ। जेआ वड्डइ कागिणि-लंछणअणुसजणा
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org