________________
आवश्यक- नियुक्तिदीपिका ॥
॥६८॥
अद्धत्तेरस लक्खा, पुव्वाणऽभिणंदणे कुमारत्तं । छत्तीसा अद्धं चिय, अटुंगा चेव रज्जंमि ॥२८॥ __ १२ ल० ५० स० । ३६ ल० ५० सह० पूर्वाणि अष्टौ पूर्वाङ्गानि च राज्ये ॥ २८० ॥ ' सुम' सुमइस्स कुमारत्तं, हवंति दस पुवसयसहस्साइं।अउणातीसं रज्जे, बारस अंगा य बोद्धव्वा ॥२८॥
एकोनत्रिंशत्पूर्वलक्षाणि । द्वादश पूर्वाङ्गानि राज्ये ॥ २८१ ॥ 'पउ' पउमस्स कुमारत्तं, पुव्वाणऽद्धट्टमा सयसहस्सा । अद्धं च एगवीसा, सोलस अंगा य रजंमि ॥२८॥ ___ राज्ये २१ ल० ५० सह० षोडश पूर्वाङ्गानि ॥ २८२ ॥ 'पुत्व' ' अड्डा' | पुव्वसयसहस्साई, पंच सुपासे कुमारवासो उ। चउदस पुण रज्जंमी, वीसं अंगा य बोद्धवा ॥२८३॥ || अड्डाइज्जा (अध्धट्ठा उ) लक्खा, कुमारवासो ससिप्पहे होइ । अद्धं छ च्चिय रजे, चउवीसंगा यबोद्धवा॥
'अधु' ७ ल० ५० स० ॥ २८३-८४ ॥ 'पुण्णं' पुण्णं पुव्व(सय)सहस्सा, कुमारवासो उ पुष्पदंतस्स।तावइअं रज्जंमी, अट्ठावीसं च पुव्वंगा॥२८५॥ ___ पूर्ण लक्षं, तावन्मानं इति पूर्वलक्षमेव ।। २८५ ॥ अथ पर्यायेण सह कुमारवासाद्याह-' पण' पणवीससहस्साइं, पुवाणं सीअले कुमारत्तं । तावइअं परिआओ, पण्णासं चेव रज्जामि ॥ २८६ ॥
d॥६८॥
Jain Education Inter
For Private & Personal use only
'www.jainelibrary.org