SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter स्पष्टा || २७३ ।। ५४ ल० । १५ ल० । अष्टलक्षाणीति ७ ल० ५० सह० । अर्द्धतृतीयलक्षाणीति २ ल० ५० सह० । २५ सह० ।। २७४ ॥ ' तेवी ' , तेवीसं च सहस्सा, सयाणि अद्धट्टमाणिअ हैंवंति । इगवीसं च सहस्सों वाससउणाय पणपण्णी ॥ २७५ ॥ २३ सह० ७५० | २१ सह० । वर्षशतोनानि ५५ वर्षसहस्राणि ।। २७५ || ' अद्ध अद्धट्टमा सहस्सों, अड्डाइज्जा यै सत्त य सयौं । सयैरी बिचत्तवास दिक्खाकालो जिणिंदाणं ॥२७६॥ अष्टसहस्राणि ७० ५०० । अर्द्धतृतीयसहस्राणि २ सह० ५०० | ७०० । ७० । ४२ वर्षाः ॥ २७६ ॥ प्रसङ्गेन सर्वात्कुमारखासाद्याप्याह ' उस ' उसमस्त कुमारतं, पुव्वाणं वीसई सयसहस्सा । तेवट्ठी रज्जंमी, अणुपालेऊण णिक्खंतो ॥२७७॥ ' तेवट्ठी ' ६३ लक्षपूर्वाणि राज्येऽनुपायातिवाह्य || २७७ ॥ ' अजि ' अजिअस्स कुमारतं, अट्ठारस पुव्वसय सहस्साइं । तेवण्णं रज्जंमी, पुव्वंगं चेव बोद्धव्वं ॥२७८॥ ' तेवन्नं ' ५३ लक्षपूर्वाणि पूर्वाङ्गं च २७८ ॥ ' पन्ना पण्णरस सयसहस्सा, कुमारवासो अ संभवजिणस्स । चोआलीसं रज्जे, चउरंगं चैव बोद्धव्वं ॥ २७९ ॥ १५ पूर्वलक्षाः, ४४ पू० ० ४ पूर्वाङ्गानि च राज्ये ॥ २७९ ॥ ' अद्ध ܕ For Private & Personal Use Only पर्याय द्वारम् ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy