________________
Jain Education Inter
स्पष्टा || २७३ ।। ५४ ल० । १५ ल० । अष्टलक्षाणीति ७ ल० ५० सह० । अर्द्धतृतीयलक्षाणीति २ ल० ५० सह० । २५ सह० ।। २७४ ॥ ' तेवी '
,
तेवीसं च सहस्सा, सयाणि अद्धट्टमाणिअ हैंवंति । इगवीसं च सहस्सों वाससउणाय पणपण्णी ॥ २७५ ॥ २३ सह० ७५० | २१ सह० । वर्षशतोनानि ५५ वर्षसहस्राणि ।। २७५ || ' अद्ध अद्धट्टमा सहस्सों, अड्डाइज्जा यै सत्त य सयौं । सयैरी बिचत्तवास दिक्खाकालो जिणिंदाणं ॥२७६॥ अष्टसहस्राणि ७० ५०० । अर्द्धतृतीयसहस्राणि २ सह० ५०० | ७०० । ७० । ४२ वर्षाः ॥ २७६ ॥ प्रसङ्गेन सर्वात्कुमारखासाद्याप्याह ' उस ' उसमस्त कुमारतं, पुव्वाणं वीसई सयसहस्सा । तेवट्ठी रज्जंमी, अणुपालेऊण णिक्खंतो ॥२७७॥ ' तेवट्ठी ' ६३ लक्षपूर्वाणि राज्येऽनुपायातिवाह्य || २७७ ॥ ' अजि '
अजिअस्स कुमारतं, अट्ठारस पुव्वसय सहस्साइं । तेवण्णं रज्जंमी, पुव्वंगं चेव बोद्धव्वं ॥२७८॥ ' तेवन्नं ' ५३ लक्षपूर्वाणि पूर्वाङ्गं च २७८ ॥ ' पन्ना पण्णरस सयसहस्सा, कुमारवासो अ संभवजिणस्स । चोआलीसं रज्जे, चउरंगं चैव बोद्धव्वं ॥ २७९ ॥ १५ पूर्वलक्षाः, ४४ पू० ० ४ पूर्वाङ्गानि च राज्ये ॥ २७९ ॥ ' अद्ध
ܕ
For Private & Personal Use Only
पर्याय
द्वारम् ॥
www.jainelibrary.org