SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥६७॥ Jain Education Interna धम्मोवाओ पवयण - महवा पुवाई देगा तस्स । सवजिणाण गणहरा, चउदसपुवी व जे जस्स ॥ धर्मोपायः प्रवचनं-द्वादशाङ्गं पूर्वाणि वा तस्य देशकाः कथकाः सर्वजिनानां गणधरा मूलसूत्रकृतः ये चतुर्दशपूर्वीस्ते धर्मोपायस्य देशकाः ॥ २७० ॥ ' सामा ' सामाइयाइया वा, वयजीवणिकाय भावणा पढमं । एसो धम्मोवाओ, जिणेहि सव्वेहि उवइट्ठो ॥ १९ ॥ अथवा व्रतानि ५, ४ वा जीवनिकायाः ६, भावनाः २५ द्वादश वा एषां द्वन्द्वे व्रतजीवनिकाय भावनाः, सामायिकादयः चारित्र सामायिक पूर्विकाः सत्यो धर्मोपायः स प्रथमं ' जिणे० ' ( जिनैः ) पश्चाजिनकल्पादिः प्रोक्तः श्राद्धधर्मश्च द्वा० १९ ।। २७९ ।। ' उस उसभस्स पुव्वलक्खं, पुढवंगूणमजिअस्स तं चेव । चउरंगूणं लक्खं पुणो पुणो जाव सुविहित्ति ॥२७२॥ पूर्वलक्षं पर्यायो दीक्षाकालः, तदेव पूर्वलक्षं पूर्वाङ्गनोनं अजितस्य पर्यायः, । तत्र पूर्वाङ्गं ८४ लक्षवर्षाणि । तच पूर्वाङ्गेन गुणितं पूर्वं स्यात्तथा सुविधिं यावत् पूर्वलक्षं पुनः पुनश्चतुर्भिः पूर्वाङ्गरूनं यथा - सम्भवस्य ४ पूर्वाङ्गैरूनं पूर्वलक्षं पर्यायः । अभिनन्दनस्य ८ पूर्वाङ्गैरित्यादि । यावत्सुविधेरष्टाविंशतिपूर्वाङ्गैरूनं पूर्वलक्षं पर्यायः ।। २७२ ।। ' पण ' ' चउ ' पणवीसं तु सहस्सा, पुत्राणं सीअलस्स परिआओ । लक्खाई इक्कवीसं, सिज्जंसजिणस्स वासाणं ॥ २७३ चउप पण्णारस तत्तो अट्टमाइ लक्खाई। अड्डाइज्जाई तभ, वाससहस्साइं पर्णेवीसं ॥ २७४॥ For Private & Personal Use Only देशक पर्याय द्वारे ॥ ॥ ६७ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy