________________
Jain Education
हद्वा० १५ ।। २६४ ॥ अथ तीर्थद्वा० १६ ' तित्थं '
तित्थं चाउव्वण्णो, संघो सो पढमए समोसरणे । उप्पण्णो अ जिणाणं वीरजिनिंदस्स बीअंमि १६ ॥ २६५॥ तीर्थं चातुर्वर्ण्यश्चतुर्भेदः सङ्घः । वीरजिनस्य 'अभाविया परिस'त्ति द्वितीये समवसरणे तीर्थद्वा० १६ ।। २६५ ।। गणद्वारमाह १७ ' चुल ' ' इक्का ' ' तित्ती
चुलसाई पंचनउई विउत्तरं सोलसुत्तर सयं च । सत्तहिंअं पणनउँई तेणउई अटुसीई अं ॥ २६६ ॥ इस बावत छाट्ट सत्तवण्णा यें । पण्णीं तेयालीसौं छत्तीसौं चेव पणतीस ॥ २६७ ॥ तित्तीस अवीसी अट्ठारसें चैव तहय सत्तरसें । इक्कारसें दसैं नवेंगं गणाण माणं जिनिंदाणं ॥ २६८ ॥
८४ । ९५ । १०२ । ११६ । १०० । १०७ । ९५ । ९३ । ८८ । ८१ । ७२ । ६६ । ५७ । ५० । ४३ । ३६ । ३५ । ३३ । २८ । १८ । १७ । ११ । १० । ९ । अत्रैकवाचनाचारक्रियास्थानं समुदायो गणः द्वा० १७ ।। २६६-६७-६८ । गणधरद्वारमाह १८ ' एका '
एक्कारस उ गणहरा, जिणस्स वीरस्स सेसयाणं तु । जावइआ जस्स गणा, तावइआ गणहरा तस्स ॥ वीरस्यान्त्यगणद्वये द्वाभ्यां द्वाभ्यां गणभृद्भ्यां वाचनादानादेकादश गणधराः द्वा० १८ ॥ २६९ ॥ ' धम्मो '
१२
For Private & Personal Use Only
तीर्थ
गणधर
द्वाराणि ॥
www.jainelibrary.org