________________
सङ्ग्रहद्वारम् ॥
आवश्यक- लक्षत्रयं ७ साद्धलक्षद्वयं ८ लक्षद्वयं ९ एकं लक्षं १० चतुरशीतिः सहस्राणि ११ द्वासप्ततिसहस्राणि १२ अष्टषष्टिसहस्राणि १३ नियुक्ति- पक्षष्टिसहस्राणि १४ चतुःषष्टिसहस्राणि १५ द्वाषष्टिसहस्राणि १६ षष्टिसहस्राणि १७ पञ्चाशत्सहस्राणि १८ चत्वारिंशत्सदीपिका॥ हस्राणि १९ त्रिंशत्सहस्राणि २० विंशतिसहस्राणि २१ अष्टादशसहस्राणि २२ षोडशसहस्राणि २३ चतुर्दशसहस्राणि २४
| एतजिनानामृषभादिवीरान्तानां यथाक्रमं यतिशिष्यसङ्ग्रहप्रमाणं । आर्यासङ्ग्रहमानमिदं । ३ लक्षाणि १ त्रिंशत्सहस्त्राधिकानि त्रीणि लक्षाणि २ षट्त्रिंशत्सहस्राधिकानि त्रीणि ल०३ त्रिंशत्सहस्राधिकानि षट् लक्षाणि ४ त्रिंशत्सहस्राधिकानि पञ्च ल०५ विंशतिसहस्राधिकानि चत्वारि ल०६ त्रिंशत्सहस्राधिकानि चत्वारि ल०७ अशीतिसहस्राधिकानि त्रीणि ल० ८ त्रयाणां
तीर्थकृतामित ऊर्ध्वं यथा वक्ष्ये इति गम्यते विंशतिसहस्राधिकं लक्षं ९ षभिरार्याभिरधिकं ल०१० त्रिसहस्राधिकं लक्षं ११ NI लक्षमेकं १२ अष्टशताधिकं लक्षं १३ द्वाषष्टिसहस्राणि १४ चतुर्भिः शतैः समग्राणि द्वाषष्टिसह०१५ षट्शताधिकानि एकषष्टि
सहस्राणि १६ षट्शताधिकानि षष्टिसह १७ षष्टिसहस्रा० १८ पञ्चपञ्चाशत्सह० १९ पञ्चाशत्सहस्राणि २० एकचत्वारिंशत्सह० २१ चत्वारिंशत्सहस्रा० २२ अष्टत्रिंशत्सहस्रा० २३ षट्त्रिंशत्सहस्राणि २४ । एषा साधुसाध्वीनां स्वहस्तदीक्षितानां सङ्ख्या ज्ञेया न तु गणधरादिदीक्षितानामिति वृद्धाः। तथा “सबजिणाणं साहू लक्खा अडवीस सहस अडयाला । २८४८००० चुंयाललक्खछायाल सहस चउसय छहिय अन्जा" ४४४६४०६ । क्वाप्यन्यथापि साध्वीसङ्ख्या दृश्यते ॥२५६-६३।। 'पढ' पढमाणुओगसिद्धो, पत्तेअंसावयाइआणपि । नेओ सबजिणाणं, सीसाण परिग्गहो (संगहो) कमसो॥
सर्वजिनानां शिष्याणां केवल्यादिविशेषवतां, श्रावकादीनां च प्रत्येकं सङ्ग्रहः प्रथमानुयोगे सिद्धः ख्यातो ज्ञेयः सङ्ग
॥६६॥
Jain Education Inter!
For Private & Personal use only
www.jainelibrary.org