________________
द्वारम् ॥
पुरिमताले पुरे शकटमुखोद्याने । ' उजु० ' ऋजुवालुका ॥ २५४ ॥ ' अट्ठ'
सङ्ग्रहअट्ठमभत्तंतंमी, पासोसहमल्लिरिट्ठनेमिणं । वासुपुजस्स चउत्थेण, छट्ठभत्तेण सेसाणं ॥२५५ ॥
अष्टमभक्तान्ते पार्थादीनां ज्ञानं, ज्ञानद्वा० १४ ॥ २५५ ॥ अथ सङ्ग्रहद्वारं १५ 'चुलसी'त्यादि गाथाः ८ चुलसीइंच सहस्सा एगंचे दुवे अंतिणि लक्खाई।तिण्णि अवीसहिआई तीसहिआइंच तिपणे २५६॥
तिणि अँअड्डाइजाँ, दुवेअं९ एगं, सयसहस्साइं।चुलसीइं च सहस्सौ, बिसत्तरि अट्ठसदिचे ॥२५७॥ KI छाष्टुिं चउट्टि बाटुिं सहिमेवं पसं। चत्तौ तीसौं वीसौं अट्ठारसे सोलसे सहस्सा ॥ २५८ ॥
चउदस य सहस्साइं, २४ जिणाण जइसीससंगहपमाणं।अजासंगहमाणं, उसभाईणं अओवुच्छं॥२५९ / 1 तिण्णेव य लक्खाइं तिण्णि यतीसाय तिण्णि छत्तीसौ ।तीसाय छच्चें पंच य तीसौं चउरोअवीसा अ २६०/४ चत्तारि अतीसाई, तिषिण अअसिआई तिहमेत्तो।अवीसुत्तरं छ अहिअंतिसहस्सहिअंचलक्खं ॥ लके अट्ठसयाणि बावद्विसहस्से चउसयसमग्गो । एगट्ठी छच्च सयाँ सविसहस्सा सया छच्चें ॥२६२॥ सट्रि पणपण पणेगचत्तै चत्तौं तहट्टतीसं चै । छत्तीसं च सहस्सौं अजाणं संगहो एसो ॥२६३॥
चतुरशीतिसहस्राणि १ एकं लक्षं २ लक्षद्वयं ३ लक्षत्रयं ४ विंशतिसहस्राधिकं लक्षत्रयं ५ त्रिंशत्सहस्राधिकं लक्षत्रयं ६
For Private & Personal Use Only
Jain Education Inter
www.jainelibrary.org