SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति दीपिका ॥ मगसिरसुद्धिक्कारसि, अस्सिणिजोगेण नमिजिणिंदस्सै । आसोअमावसाए, नेमिजिणिंदस्स चित्तोहिंज्ञानोत्पा| चित्ते बहुलचउत्थी, विसाहजोएणपासनामस्से । वइसाहसुद्धदसमी, हत्थुत्तरजोगि वीरस्सैं ॥ २५२ ॥ दद्वारम् ॥ ___गाथा द्वादश स्पष्टाः किन्तु 'बहुले ति कृष्णपक्षः, 'सुद्धेति शुक्लपक्षः। रोहिणीयोगेनेति चन्द्रस्य रोहिण्या सह योगे सतीत्यर्थः । एवं सर्वत्र ज्ञेयं 'अभिणंदणम'भिनंदः णं वाक्यालङ्कारेऽभिजिति अत्र पौषशुक्लचतुर्दश्यामभिजिन्न घटते, अतः केऽपि 'पोसे | बहुलचउद्दसी'ति पठंति, तत्राभिजितः सम्भवात् । यद्वा 'अदिती अभिनन्दणस्स' पाठः स च संगतः, अभिनन्दनस्य मिथुनराशिभावात् तत्रादितौ पुनर्वस्वोः । कार्तिकसुदितृतीयस्यां मूले सुविधेः सुविधिदेशकस्य पुष्पदन्तार्हतः । शतभिपजि मे माघसुदिद्वितीयस्यां वासुपूज्ये ज्ञानं । चैत्रसुदितृतीयायां कृत्तिकायां कुन्थोः, कार्तिकसुदि १२ अरस्य रेवत्यां । इह भनाम्नि बहुवचनं प्राकृतत्वात् ।। २४१-५२ ।। ' तेवीसा' २३ तेवीसाए नाणं, उप्पण्णं जिणवराण पवढे। वीरस्स पच्छिमहे, पमाणपत्ताए चरिमाए ॥२५३॥ ____ अर्हता एकरात्रिकीप्रतिमायां स्थितानां पूर्वाह्न सूर्योदये ज्ञानं, वीरस्य प्रमाणप्राप्तायां चरमायां पौरुष्यां सत्या, अन्ये IN तु मल्लेरपि दीक्षाहे पश्चिमाझे । ततो द्वितीयाहे समवरणासन्ने एव क्रीडायातस्य विश्वसेनस्य दानादाद्यपारणकजीतादर्हदादानात् टा पारणं ॥ २५३ ।। ' उस उसभस्स पुरिमताले, वीरस्सुनुवालिआनईतीरे । सेसाण केवलाइं, जेसुजाणेसु पवइआ ॥ २५४ ॥ ॥६५॥ Jain Education Interna For Private & Personal Use Only Brww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy