________________
अवसेयं, विशेषस्तु वर्द्धमानस्य, तपाद्वा० १३ ॥ २३८-३९-४० ॥ ज्ञानोत्पादद्वारमाह' फग्गुणेत्यादि ।
ज्ञानोत्पाफग्गुणबहुलिकारसि, उत्तरसाढाहि नाणमुसभस्सी पोसिक्कारसि सुद्धे, रोहिणिजोएण अजिअस्स॥२४१ दद्वारम् ॥ Id कत्तिअबहुले पंचमि, मिगसिरजोगेण संभवजिणस्स। पोसे सुद्धचउद्दसि,अभीइअभिणंदणजिणस्स२४२/
| चित्ते सुद्धिकारसि, महाहि सुमइस्स नाणमुप्पणं। चित्तस्स पुण्णिमाए, पउमाभजिणस्स चित्ताहि२४३॥ | फग्गुणबहुले छट्ठी, विसाहजोगे सुपासनामस्स। फग्गुणबहुले सत्तमि,अणुराह ससिप्पहजिणस्सँ॥२४४॥NT कत्तिअसुद्धे तइया, मूले सुविहिस्स पुष्पदंतस्स। पोसेबहुलचउद्दसि, पुव्वासाढाहि सीअलजिणसं २४५ पण्णरसि माहबहुले, सिजंसजिणस्स सवणजोएंणं । सयभिय वासुपुजे, बीयाए माहसुद्धस्सै॥ २४६ ॥ पोसस्स सुद्धछट्ठी, उत्तरभद्दवय विमलनामस्से । वइसाह बहुलचउदसि, रेवइजोएणऽणंतस्स॥ २४७॥ पोसस्स पुण्णिमाए, नाणंधम्मस्स पुस्सजाएंणें । पोसस्स सुद्धनवमी, भरणीजोगेण संतिस्सै ॥ २४८ ॥ चित्तस्स सुद्धतइआ, कित्तिअजोगेण नाण कुंथुस्स। कत्तिअसुद्धे बारसि, अरस्स नाणं तु रेवहि॥२४९॥ मग्गसिरसुद्धइक्कारसीइ, मल्लिस्स अस्सिणीजोगे। फग्गुणबहुले बारसि, सवणेणं सुवयजिणस्से ॥२५०
Jain Education Internet
For Private & Personal use only
www.jainelibrary.org