SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति दीपिका ॥ द्वारम॥ ॥६४॥ शेषाणां जिनानां सामायिकरूप एव संयमः, तथा सर्वेषामपि सामान्येन संयमः सप्तदशाङ्गस्तु सप्तदशभेदः पञ्चाश्रववि छमस्थरत्यादिः द्वारं ११ ॥ २३७ ।। 'वास''तिग''तह' कालतपोवाससहस्सं १ बारस २ चउद्दस ३ अट्ठार ४ वीस ५ वरिसाइं। मासा छ ६ नव ७ तिषिण अ, ८ चउ ९ तिग १० दुग ११ मिकग १२ दुगं च १३ ॥ २३८॥ तिग १४ दुग १५ मिक्कग १६ सोलस वासा १७ तिषिण अ १८ तहेवऽहोरत्तं १९ । मासिकारस २० नवगं २१ चउपण्ण दिणाइ २२ चुलसीई २३ ॥ २३९ ॥ तह बारस वासाइं, जिणाण छउमत्थकालपरिमाण। उग्गं च तवोकम्मं, विसेसओ वद्धमाणस्से ॥२४०॥ ऋषभादीनां क्रमात् छमस्थकालो वर्षसहस्रं १ द्वादशवर्षाणि २ चतुर्दशवर्षाणि ३ अष्टादशवर्षाणि ४ विंशतिवर्षाणि ५ | मासाः षट् ६ नवमासाः ७ त्रयो मासाः ८ चत्वारो मासाः ९ त्रयो मासाः १० द्वौ मासौ ११ एको मासः १२ द्वौ मासौ १३ त्रीणि वर्षाणि १४ द्वे वर्षे १५ एक वर्ष १६ षोडश वर्षाणि १७ त्रीणि वर्षाणि १८ अहोरात्रमेकं १९ एकादश मासाः २० नव मासाः २१ चतुःपश्चाशदिनानि २२ चतुरशीतिर्दिनानि २३ द्वादश वर्षाणि २४ च । इह वीरस्य सातिरेकाणि द्वादश वर्षाणि छमस्थकालो 'बारस चेवय वासा मासा छच्चेव अद्धमासो य' इतीहैव वक्ष्यमाणत्वात् , षण्मासाद्यल्पत्वान्न विवक्षितमिति लक्ष्यते, छमस्थद्वा० १२ । तपःकर्मद्वारमाह 'उग्गं' सर्वेषामर्हतां तपःकर्मोग्रमन्यजन्तुभिर्दुराराध्यं ॥४॥ Jain Education Internet For Private & Personal use only ww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy