________________
Jain Education Intern
गामायारा विसया, निसेविआ ते कुमारवजेहिं ६ । गामागराइएसु व, केसु विहारो भवे कस्स ? ॥२३३॥ ग्राम्याचारा विषया उच्यन्ते । ते कुमारवर्जितैर्जिनैर्निषेविताः । कुमारौ च मल्लिनेमी । गामायारशब्देन वा अथवा ग्रामाचारो विहार उच्यते स केषु ग्रामनगरादिषु, कस्य बभूव ॥ २३३ ॥ तत्र ' मग मगहारायगिहाइसु, मुणओ खित्तारिएसु विहरिंसु । उसभो नेमी पासो, वीरो अ अणारिएसुं पि ॥२३४॥ अन्येऽर्हन्तो मगधा देशो राजगृहं पुरं इत्यादिष्वार्यक्षेत्रेषु मुनयोऽपि मौनिनो व्यहार्षुः । छावस्था ऋषभादयः छानस्थ्ये केवलेऽपि च यथालाभमनार्येष्वप्यार्येषु च ग्राम्याचारद्वारं ६ || २३४ ॥ ' उदि ' उदि परीसहा, सिं पराइआ ते अ जिणवरिंदेहिं ७ | नव जीवाइपयत्थे, उवलभिऊणं च निक्खता ८ ॥
उदिताः परीषहा एषां द्वारं ७ । नव उपलभ्य प्राग्जन्माधीतश्रुतेन ज्ञात्वा द्वारं ८ || २३५ || ' पढ पढमस्स बारसंगं, से साणिक्कारसंग सुयलंभो ९ । पंच जमा पढमंतिम-जिणाण सेसाण चत्तारि ॥ २३६ ॥
प्राग्भवे द्वा० ९ | पंच यभा महाव्रतानि प्रथमान्तिमजिनयोः, शेषाणां चत्वार एव यमाश्चतुर्थव्रतस्य पञ्चमवतेऽन्तर्भावात् यतः परिगृहीतैव स्त्री भोग्या || २३६ || ' पच्च '
पञ्चक्खाणर्मिणं संजमो अ पढमंतिमाण दुविगप्पो । सेसाणं सामइओ, सत्तरसंगो अ सव्वेसिं ॥ २३७॥ प्रत्याख्यानद्वारमिदमुक्तं १०, 'संज' संयमश्चारित्रं प्रथमान्त्यजिनयोः सामायिक छेदोपस्थापनारूपो द्विविकल्पो द्विभेदः,
For Private & Personal Use Only
ܕ
ग्राम्याचारादिसंय
मात्मानि
द्वाराणि ||
www.jainelibrary.org