SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ।। ॥ ६३ ॥ Jain Education Intern Rosa दूसे, निग्या जिणवरा चउव्वीसं । न य नाम अण्णलिंगे, नो गिहिलिंगे कुलिंगे वा ॥ अतीता एयन्तश्च एकदुष्येणेन्द्रमुक्तेन निर्गता निष्क्रान्ताः । तत्राद्यान्त्यार्हद्भयां शिष्याणां श्वेतो मानोपेतश्चोपधिरुक्तो मध्यमार्हद्भिस्तु यथालब्धः, उपधिद्वारं ४ । 'न य' न च अर्हतां साधुलिङ्ग, अन्यलिङ्गं, गृहिलिङ्गं गृहिवेषः, कुलिङ्गं तापसादिवेषः किन्तु तीर्थकुल्लिङ्ग एव दीक्षिताः || २२७ || प्रसङ्गेनाह ' सुमइत्थ निच्चभत्तेण, निग्गओ वासुपुज जिणो चउत्थेणं । पासो मल्लीवि अ, अट्टमेण सेसाउ छट्टेणं ॥ " सुम सुमतिरत्र || २२८ || ' उस ' ' उस 'आस' सभी अ विणीआए, बारवईए अरिट्ठवरनेमी । अवसेसा तित्थयरा, निक्खंता जम्मभूमीसुं ॥२२९॥ उसभी सिद्धत्थवर्णमि, वासुपुज्जो विहारगेहमि । धम्मो अ वप्पगाए, नीलगुहाए अ मुणिनामा ॥ २३०॥ आसमपयंमि पासो, वीरजिनिंदो अ नायसंडंमि । अवसेसा निक्खता, सहसंबवणंमि उज्जाणे ॥२३१॥ विहारगे, वप्रका, नीलगुफा, आश्रमपदं, ज्ञातखण्डानि वनान्येव । 'मुणिनामा' मुनिसुव्रतः ॥ २२९-३०-३१ ॥ 'पासो' पासो अरिनेमी, सिजंसो सुमइ महिनामो अ । पुव्वह्ने निक्खंता, सेसा पुण पच्छिमहंमि ॥२३२॥ पूर्वाह्णे पुरिमार्द्धमध्ये पश्चिमाढ़े तृतीययामान्तः ॥ २३२ ॥ ' गामा ' For Private & Personal Use Only उपधि लिङ्ग द्वारम् ॥ ॥ ६३ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy