________________
वीरं अरिट्टनेमि पास मल्लिं च वासुपुजं च । एए मुत्तूण जिणे, अवसेसा आसि रायाणो ॥ २२१॥ प्रत्येक IN रायकुलेसुऽवि जाया, विसुद्धवंसेसु खत्तिअकुलेसुं।न यइच्छिआभिसेआ, कुमारवासमि पवइआ॥२२२॥ द्वारम् ॥
___ श्रीवीराद्या विशुद्धवंशेषु निर्दोषेषु राजकुलेष्वपि जाता न चेप्सितराज्याभिषेकाः, क्षत्रियवंशं विनापि राजकुलानि | | स्युरित्याह-क्षत्रियकुलेष्विति ॥ २२१-२२ ॥ 'संती' संती कुंथू अ अरो, अरिहंता चेव चक्कवट्टी ।अवसेसा तित्थयरा, मंडलिआ आसि रायाणो ॥२२३॥ ____ माण्डलिकाः देशाधिपाः, त्यागद्वारं २ ॥२२३ ॥ ' एगो' एगो भगवं वीरो, पासोमल्ली अतिहि तिहि सएहिं। भयवंच वासुपुज्जो, छहि पुरिससएहि निखंतो।२२४ मा ___ मल्लिखिभिनॅशतैः स्त्रीशतैश्चेत्यनुक्तमपि ज्ञेयं ।। २२४ ॥ · उग्गा'
उग्गाणं भोगाणं,रायण्णाणं च खत्तिआणं च । चउहिं सहस्सेहुसभो, सेसा उ सहस्सपरिवारा ॥२२५॥ ___ प्रत्येकद्वारं ३ ॥ २२५ ॥ प्रसङ्गेनाह — वीरो' वीरो अरिट्ठनेमी, पासो मल्ली अ वासुपुज्जो अ। पढमवए पव्वइआ, सेसा पुण पच्छिमवयंमि ॥२२६॥
प्रथमे वयसि आयुषोऽर्धेऽधिके सति ॥ २२६ ॥ ' सवे'
For Private & Personal Use Only
Jain Education inte
www.
jainelibrary.org