________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥ ६२ ॥
Jain Education Intern
वरं वृणुत वरं वृणुत इति घोषो यस्यां सा वरवरिका, घोष्यते, कः किमिच्छतीति किमिच्छकं । यद्रत्नस्वर्णेभाश्च दुकूलादीच्छेत्तदीयते । बहुविधिकं, क्वेत्याह- सुरासुरादिमहितानां निःक्रमणे, सुरा वैमानिकाः, असुरा भवनाद्याः, देवाः सामान्यतो व्यन्तराद्याः, दानवा राक्षसाद्या दुष्टमनुष्याः ॥ २१९ ॥ ' तिष्णे '
तिपणेव य कोडिसया, अट्ठासीइं च हुंति कोडीओ। असिदं च सयसहस्सा, एअं संवच्छरे दिपणं ॥२२०॥
एतत् षोडशमाषरूपस्वर्णस्यैव प्रमाणं नान्यस्य || २२० ।। अस्यां वरवरिकायां कियन्तिचिद्वाथाश्रूण भाष्ये वृत्तौ च न व्याख्याताः आदर्शेषु च दृश्यन्ते । तद्यथा 'ऐएण करण, जहमिच्छा, पुवभव, कुलगर, मिहु, मिंठेण, निवत्तीए,' आसां क्रमाद् दुर्गपदव्याख्या - एतयाऽनन्तरोक्तज्ञानतपःसंयम रूपकरणसम्पादकतया करणत्वं मुक्तेः साधकतमत्वात् तुरेवार्थे, प्राकृतत्वालिङ्गव्यत्ययः त्रिधा मनोवाक्कायविषया शुद्धिः । १ मिध्यात्वतमसः पूर्वभवे विनिर्गतो यथा च श्रीवीरभवे केवलं प्राप्तः यथा चैतत् वर्त्तमानकालसम्बन्धिपाठरीत्या सामायिकं प्रकाशितं तथा २ | कुलकराणां ऋषभस्य भरतस्य च पूर्वभवा इक्ष्वाकुकुलोत्पत्तिः आनुपूर्व्या प्रथमानुयोगानेतव्या तथाप्यत्र किञ्चित् किञ्चित् वक्ष्यते ५ । मिंठेन मृत्पिण्डं गृहीत्वा हस्तिशीर्षे कुटकं घटार्द्धमात्रं निर्वर्त्तितं ६, निर्वर्त्तिते सति राजा भणति इदृशानि भोः कुर्वन्तु, प्रथमं शिल्पं प्रतिष्ठ चरवरिकागाथाः । ' वीरं ' ' राय '
१ एता गाथा: दीपिकाकारैः सूचितास्तथापि न स्पष्टतया लिखिताः न च व्याख्याताः ततः एवमेव स्थापिताः ।
For Private & Personal Use Only
परित्याग
द्वारम् ॥
| ॥ ६२ ॥
www.jainelibrary.org